Book Title: Gurupad Pooja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Prantij

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसारोद्विग्नभावं कलिमलजडतां हापयन्तं स्वबुद्धया, लोकानानन्दयन्तं प्रकृतिवशगतान् बुद्धिवाद नमामि ॥१॥ ध्यानारूढं सुनासं दृढतरविहितानन्यपद्मासनस्थं, विज्ञानज्ञानसोदकनिधिमतुलं छिन्नभावारिपाशम् । कारुण्याक्रान्तमूर्ति जनचयहृदयाभीष्टतत्त्वामरर्दू, योगीन्द्रं बुद्धिवादि भजतु जनगणः सूरीसाम्राज्यभाजम्॥१॥ भोगाभोगोपकृत्यं शिवसुखहतकं सर्वदा वर्जयन्त, शास्तारं वर्मसंस्थेन्द्रियतुरगगणं योगलबध्या सहेलम् । कामारि कामजन्यां विविधमदकरी भावनां चोत्यजन्तं, योगीन्द्र बुद्धिवाद्धि भजतु जनगणः सूरीसाम्राज्यमाजम्॥२॥ वाराणस्यां वसन्त विबुधजनगणं लब्धविद्याप्रसाद, सन्तोषं मापयन्तं निरवधिममलज्ञानचन्द्रोपलेन । तं सर्वैः सर्ववृत्त्या सकलकलगुणप्राप्तये सेवनीय: योगीन्द्रं बुद्धिवाद्धि भजतु जनगणः मूरिसाम्राज्यभाजम्॥४॥ नित्यानन्दप्रकाशं प्रमथितमदनं गीतनीतिप्रभाव मजानध्वान्तराशिं निजमतिरविणा नाशयन्तं जनानाम् । ध्यानाध्वानं विशालं विदधतमनघं भरिभाग्योपसेव्य, योगीन्द्रं बुद्धिवाद्धि भजतु जनगणः सूरिसाम्राज्यभामम् ।।५। प्राणायामप्रवीणं प्रकटितविभवं सिद्धिसौधाधिरूढं, योगाङ्गज्ञान वित्तं प्रविदितसकलपत्नतच्वागमार्थम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101 102