Book Title: Gurupad Pooja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Prantij

View full book text
Previous | Next

Page 98
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २॥ विद्यारत्नमहोदधि मुनिवरं निर्मानमोहक्रम, योगक्षेमसमानतां विदधतं स्वच्छक्रिये मानसे । जिज्ञासुश्रमशोषिणं नयवचःपीयूषसंसेचनात्, सूरिश्रीवृतबुद्धिसामरमुनिं वन्दे सदा योगिनम् सच्छ्रद्धावनवीथिकावनधरं सौभाग्यसारपदं, हिंसाऽरण्यहुताशनं कलिमलमध्वंसगङ्गाजलम् । उच्छिन्नान्तरवैरिवार मनघं दीव्यप्रभाभासुरं, मूरिश्रीवृतबुद्धिसागरमुनि वन्दे सदा योगिनम् निर्मातारमनेकशासनविधिं वक्तारमन्यप्रियं, दातारं सुखसंपदा प्रतिदिनं हर्तारमक्षेमताम् । त्रातारं विषमस्थितिप्रतिहतान् जेतारमक्षनजं, मूरिश्रीकृतबुद्धिसागरमुनि वन्दे सदा योगिनम् ॥३॥ ॥४॥ मान्यानामपि माननीयममलं तेजस्विभिः सेवितं, क्षुब्धानामपि चेतसि प्रकटयन्तं सत्यबोध सदा। विज्ञानैकसुधाकरेण मनुजान्सन्तोषयन्तं भुवि, मूरिश्रीवृतबुद्धिसागरमुनि वन्दे सदा योगिनम् ॥५॥ यत्पादाम्बुजदर्शनेन विपदो, नश्यन्ति भव्यात्मनां, सम्पत्तिश्च समुन्नति कलयति क्षेमाङ्कराम्बुप्रदा । कीर्तिर्दिक्षु दशस्वपि प्रतिदिनं व्याप्नोत्यकालोद्गमा; मूरिश्रीवृतबुद्धिसागरमुनिं वन्दे सदा योगिनम् समाङ्कराम्बर मरिश्रीरास्वपि पति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102