Book Title: Gunvarma Charitra Author(s): Publisher: View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुण * विलोक्य गुणवर्माणं मंत्री दथ्यौ मुदाहृदि / यद्येष वृणुते कन्या. सैव धन्या ततःक्षिता॥२४ / एवमेव ततः कार्यमित्युक्त्वा मंत्रिपुंगवः॥ ययावन्यत्रभूपेनादिष्टोऽचालीत् कुमारराट्॥२५ चरित्र | अर्धमार्गे व्रजन्नग्रे. तूर्णमायातमग्रतः // अद्राक्षीत् करभारूदं. स पितुर्लेखहारकम् // 26 // साश्चर्ये भूपतनये, लेखपर्ययति स्म सः।। तस्य शीर्षे तमुन्मुद्रय, वाचयामास राजसूः।।२७॥ // 3 // स्वस्तिश्रीहस्तिनपुरानरबर्मनरेश्वरः।। यथास्थानस्थितं पुत्रं. गुणवर्माणमादिशेत् // 28 // // 2 // . अस्त्यत्र कुशलं किंच. जयंतो नाम केवली॥ प्राप्तोऽस्ति तत्समीपेऽहं,संयम लातुमुत्सहे२९, * आगंतव्यं त्वया शीघं. न्यस्य राज्यं यथा त्वयि।।स्वकार्य माधयाम्येष, दुर्लभःसमयः पुनः 30 | ज्ञात्वेति कार्ययुगलं व्यग्रेऽथ नृपनंदने // पुरःकोऽपि समायातचंपातो लेखहारकः॥३१ लेखं समर्प्य सोऽवादीच्छ्रेण कथितं हि वः।।अपटुत्वेन कन्यायाः, स्थितोऽत्रास्ति स्वयंवरः।।। अथ प्रीतो निजं प्रोचे, कुमारो लेखहारकम्।। पश्चात्त्वं प्रहितः पित्रा, समागाः पुरतः कुतः॥३३॥ सजगौ स्वामिनिर्देशापामेव गतोऽस्म्यह।। अनागतंच तत्र त्वा, ज्ञात्वा व्याधुटितः ज्ञाणात्। पुरंप्राप्तः कुमारोऽथ, पितुः प्रीतिकृतेऽजनि।।सोऽपि तस्मै निजं राज्यं, दत्वा संयमभागभूत् / गुणवर्माथ संप्राप्तराज्यः प्राज्यप्रतापभाक्। स्वप्रजापालयामास.वासवोपमलीलया // 36 // *460-*: * tok46 For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 176