Book Title: Gunvarma Charitra
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुण शा आनयेति नृपाज्ञप्तः, सोऽपि मंत्रिणमानयत् ॥नत्वा निविष्टंतं भूपः, स्माहविस्मापयन् बुधान् अस्ति चंपानिराकंपा. देशो नक्लेशलेशभाक्॥मन्मित्रं भूपतिः शूरः, पाति राज्यं प्रतापवान। अथ मंन्त्रिश्वरःप्रोचे, सर्वत्र कुशलं नृप // परं येनाहमायातः, कारणं तन्निशम्यताम् // 16 // के गुणावलीति नानास्ति,तस्य राज्ञी गुणालया। तत्कुक्षिजा सुता रत्नावली नानाच विश्रुता 17 / रूपलावण्यसौभाग्यभाग्यादिगुणरंजितः।। तस्याः स्ययंवरं कर्तुमारेभे भूपतिर्मुर्दा // 10 // आकारयितुमादिष्टो, निःशेषान्नृपतीन्नहं // प्राप्तोऽत्रापि ततः प्रीत्या, गम्यतां तत्स्वयंवरे / श्रुत्वेति भुपतिः प्राह. युक्तमुक्तं त्वया पुनः / / तत्र नागमनंभावि, यतोमांबाधते जरा 20 (उपजातिवृत्तम् ) जरा नराणां खलु काष्टकीटः, काष्टं यथांतस्तनु जीर्णयंती // तचूर्णपातादिव शुक्ललोमा, विलोक्यतेऽसौ किल वृद्धलोकः // 21 // प्रायो जनाः स्युः पशवः शिशुत्वे, स्त्रीशैवलिन्यां शफरा युक्त्वे // धर्मे मतिर्यस्य न वार्द्धकेऽपि, हाहा हतोऽसो मृगवन्मनुष्यः // 22 // ततस्तिष्टाम्यहं पुत्रं. प्रेपयामि स्वयंवरे // इत्युक्तवादर्शयद्भपो, गुगवर्मागांतिके THAT For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 176