Book Title: Geetashastrasya Pratikandam Author(s): Publisher: View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir % 3A 28525152655251525 श्रीगणेशायनमः श्रीमद्भ्यः सकलविहज्जनेभ्योऽतिविनयपूर्वकं किंचिन्निवेद्यते / श्रीकृष्णपरमात्मना भलता प्रायेण कलिकल्मयोपमर्दितान्दुःखसागरे निमग्नान् जनानालोच्यानुकम्पयार्जुनोपदेशव्याजेन तेषामुद्धाराय मकलबेदान्तसारभुतानाशास्त्रं प्रणीतमितिसुप्रसिद्धमेव / नञ्च व्यक्तार्थमपि कलिमालिन्यापत्दृत तुमतिभिमन्दमतिभिरवगन्तुं नशक्यतेति परमेश्वरएव तत्तदाचार्यरूपेणाविर्भूय तत्तज्जनाधिकारानुसारेण तदेव ध्याचक्ष ! तत्रानसिद्धान्तप्रकाशकश्रीमच्छङ्कराचार्यकृतभाष्यतात्पर्यमेव व्यक्तीकर्नु श्रीमधुतदनसरस्वतीतिप्रसिद्धयनिवथैर्याव्याख्याकता तत्र कचिद्वोधार्थ वादिविप्रतिपत्तिसापेऽपि निरर्थकक्लिष्टशष्कविप्रतिपस्वभावन पाठकानां ताशास्त्रत्वृद्यस्य मुबोधतया च-1 महान्विशेषोऽस्यां व्याख्यान्तरेभ्यः एतेषां यनिवर्याणामखिलशास्वपारंगतता तत्कदाईतासद्धिसिद्धान्तबिन्दुममातिप्रथानालोचयद्भिः सर्वविइद्भिर्भ गवतामधुरिपोरिवातिमान्यत्वेनागीता | किंषानामैव श्रीपरमेश्वरः स्वमायाविर्भाविततमोमयमधुकैटभाविदुष्टानां क्षरणे वृत्तेऽपि प्राणिनां बन्धहेत्यविद्यातमसः क्षरणं न संपन्नमितिकृत्वैतपेण प्रादुर्बभूवेति व्यीकरोतीति तत्कृतपदार्शतग्रन्थ पर्यालोचन या निश्चेतुं शक्यते | किमत्र बहुना एतद्ग्रन्थनिर्मित्यैवद्रतध्वान्तविदारणादवैतचण्डभास्करप्रकाशो जगति विजयतेतराम् / किंच विष्णुशिवयामि यस्तादात्म्यमर्थतः स्थितमपि पुष्पदन्तविरचितमहिमस्तोत्रस्य शिवविष्णुभयपरत्वेन वर्णनाच्छन्दतोऽपि अस्त्येवेत्ये भिरेव बोधितग | भगवडीतायामपि बहुशास्वसिद्धान्तानां सारस्य नवनीतरूपेण संग्रहोवर्तते तस्य सर्वस्य विस्तरेण लुगमभाषयाचैभिरतीव | समीचीने विवरण कृतम् / निवेदनतात्पर्यंत सांप्रतमस्मिन्भारतवर्षे विविधपुरातनग्रन्थानां मुद्रणयन्त्रद्वारातिप्रकाशने सत्यपि परममान्यस्यास्य ग्रन्थस्य मुद्रणमद्यापि न संपत्रमिति महदाश्चर्यम् / मुद्रणात्याग्विाधिष्ठितभिवभिन्नमहाक्षेत्रेभ्यस्त्रिचतुराणि पुस्तकान्यात्दृत्य तदनुसारेण मूलपाठनिश्चयः कृतः एतत्कार्यकियच्छ्रमापेक्षमस्तीविव्युत्पन्नवाचकानामनुम.नं भवत्येव / ग्रन्थोऽयंशुद्धोमुद्रितो भवविवि ते सर्वे अमायथाशक्त्यस्माभिर्विद्वज्जनसाहाय्येन कृता इत्यलं पल्लवितेन 5E5205052515264505051 मुद्रयितारौ मुंबई, 18020 ht For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 410