Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. ! // 2 // 552515255555550550525tht56 एवं कृपालोकव्यवहारनेत्राभ्यामपि हीनतया महतोन्धस्य पुत्रस्नेहमात्राभिनिष्ठस्य धृतराष्ट्रस्य प्रश्ने विदिताभिप्रायस्य संजयस्यातिधार्मिकस्य प्रतिवचनमवतारयति वैशम्पायनः तत्र पाण्डवानां दृष्टभयसंभावनापि नास्ति अदृष्टभयं तु भ्रान्त्यार्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षस्तुशब्देन द्योत्यते स्वपुत्रकृतराज्यप्रत्यर्पणशङ्कया तु माग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्टयमेव प्रथमतोवर्णयति दृष्ट्वेति पाण्डवसुतानामनीकं सैन्यं व्यूढं व्यूहरचनया धृष्टद्युम्नादिभिः स्थापितं दृष्ट्वा चाक्षुषज्ञानेन विषयीकृत्य तदा संग्रामोद्यमकाले आचार्य द्रोणनामानं धनुर्विद्यासम्पदायप्रवर्तयितारं उपसंगम्य स्वयमेव तत्समीपं गत्वा नतु स्वसमीपमाहूय | एतेन पाण्डवसैन्यदर्शनजनितं भयं सूच्यते भयेन स्वरक्षार्थ तत्समीपगमनेपि आचार्यगौरवव्याजेन भयसंगोपनं राजनीतिकुशलत्वादित्याह राजेति आचार्य दुर्योधनोब्रवीदित्येतावतैव निर्वाहे वचनपदं संक्षिप्तवव्हर्थत्वादिबहुगुणविशिष्टे वाक्यविशेषे | | संक्रमितं वचनमात्रमेवाब्रवीनतु कंचिदर्थमिति वा // 2 // तदेव वाक्यविशेषरूपं वचनमुदाहरति पश्यैतामित्यादिना तस्य संजनयन्हर्षमित्य ॥संजयउवाच॥दृष्ट्वातु पाण्डवानीकंव्यूढं दुर्योधनस्तदा॥आचार्यमुपसंगम्य राजावचनमब्र. वीत्॥२॥पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूं।व्यूढांद्रुपदपुत्रेण तव शिष्येणधीमता // 3 // तः प्राक्तनेन पाण्डवेषु प्रियशिष्येष्वतिस्निग्धत्दृदयत्वादाचार्योयुद्धं नकरिष्यतीति सम्भाव्य तस्मिन्परेषामवज्ञां विज्ञापयन् तस्यक्रोधातिशयमुत्पादयितुमाह एतामत्यासन्नत्वेन भवद्विधानपि महानुभावानवगणय्य भयशून्यत्वेन स्थितां पाण्डुपत्राणां च महतीमनेकाक्षौहिणीसहितत्वेन दानवारां पश्यापरोक्षीकुर प्रार्थनायां लोट् अहं शिष्यत्वात्त्वामाचार्य प्रार्थयामीत्याह आचार्यति दृष्ट्वा च तत्कृतामवज्ञां स्वयमेव ज्ञास्यसीतिभावः ननु तदीयावज्ञा सोढव्यवास्माभिः प्रतिकर्तुमशक्यत्वादित्याशक्य तन्निरसनं तव सुकरमेवेत्याह व्यूढां तवशिष्येणेति शिष्यापेक्षया गुरोराधिक्यं सर्वसिद्धमेव व्यूढां तु धृष्टद्युमेनेत्यनुत्ता द्रुपदपुत्रेणेतिकथनं द्रुपदपूर्ववरसूचनेन | क्रोधोद्दीपनार्थ धीमतेति पदमनुपेक्षणीयत्वसूचनार्थं व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थं पश्येति प्रार्थनं अन्यच्च हेपाण्डुपुवाणामाचार्य नतु मम तेषु स्नेहातिशयात् द्रुपदपुत्रेण तव शिष्येणेति त्वद्धार्थमुत्पनोपि त्वयाध्यापितइति तव मौट्यमेव ममानर्थकारणभितिसूचयति शोरपि सकाशात्तधौपायभूता विद्या गृहीतेति तस्य धीमत्र अतएव तच्चमूदर्शनेनानन्दस्तवैव भविष्यति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 410