Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir राजा पुनरपि सैन्यझ्यसाम्यमाशय स्वसैन्याधिक्यमावेदयति अपर्याप्तमनन्तमेकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमाहिमा सूक्ष्मबुद्धिनाभितः सर्वतोरक्षितं तत्तादृशगुणवत्पुरुषाधिष्ठितमस्माकं बलं एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितं सप्ताक्षोहिणीमात्रात्मक | त्वान्यून भीमेन चातिचपलबुद्धिना रक्षितं तस्मादस्माकमेव विजयोभविष्यतीत्याभिप्रायः अथवा तत्पाण्डवानां बलमपर्याप्नं नालं अस्माकमस्मभ्यं कीदृशंतद्भीष्मोभिरक्षितोस्माभिर्यस्मैयानिवत्यमित्यर्थः तत्पाण्डवबलं भीष्माभिरक्षितं इदं पुनरस्मदीयं बलं एतेषां पाण्डवानां पर्याप्त परिभवे समर्थ भीमोतिदुर्बलत्दृदयोरक्षितोयस्मै तदस्माक बलं भीमाभिरक्षितं यस्मानीमोऽत्ययोग्यएवैतन्निवृत्यर्थं तैरक्षि तस्तस्मादस्माकं न किञ्चिदपि भयकारणमस्तीत्यभिप्रायः एवंचनिर्भयासि तर्हिकिमितिबहुजल्पसीत्यतआह कर्त्तव्यविशेषद्योती नुशदः // 10 // समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति तत्रैवंसति यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तोभवन्तः स-| अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं // पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितं // 10 // अयनेषु च सर्वेषु यथाभागमवस्थिताः॥ भीष्ममेवाभिरक्षन्तु भवन्तः सर्वएव हि // 11 // तस्य संजयन्हर्ष कुरुवृद्धः पितामहः // सिंहनादं विनद्यांचैःशङ्खदध्मौ प्रतापवान् // 12 // वैपि युद्धाभिनिवेशात्पुरतः पृष्ठतः पार्श्वतश्चानिरीक्षमाणं भीष्मं सेनापतिमेव रक्षन्तु भीष्मे हि सेनापतौ रक्षिते तत्समदादेव सर्व सुरक्षितं भावष्यतीत्याभप्रायः // 11 // स्तोतु वा निन्दतु वा एतदर्थे देहः पतिष्यत्येवेत्याशयेन त हर्षयनेव सिंहनादं शङ्कवाद्यं च कारितवानित्याह एवं पाण्डवसैन्यदर्शनादतिभीतस्य भयनिवृत्त्यर्थमाचार्य कपटेन शरणं गतस्य इदानीमप्ययं मां प्रतारयतीत्यसंतीषवशादाचार्येण वाङ्मात्रेणाप्य नादृतस्याचार्योंपेक्षां बुध्वायनेष्वित्यादिना भीष्ममेव स्तुवतस्तस्य राज्ञोभयनिवर्तकं हर्ष बुद्धिगतमुल्लासविशेषं स्वविजयलूचकं जनयन् उच्चै महान्तं सिंहनादं विनय कृत्वा सिंहनादमिति णमुलन्त अतोरैपोषं पुष्यतीनिवत्तस्यैव धातोः पुनः प्रयोगः शव दध्मौ वादितवान् कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञानं पितामहत्वादनुपक्षणं नवाचार्यवदुपेक्षणं प्रतापवत्वादुच्चैः सिंहनादपूर्वकशङ्कवादन परेषां भयोत्पादनाय अत्र सिंहनादशमवाद्ययोर्हर्षजनकत्वेन पूर्वापरकालत्वेप्याभचरन्यजेतेतिवज्जनयानात शतावश्यंभावित्वरूपवर्तमानत्वे व्याख्यातव्यः॥१२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 410