Book Title: Dwadash Koshanam Sangraha Author(s): Publisher: View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - मेदिनीकोशा३ कत्रिः मोसकरक्षेस्यात्संहतेषणे पिच मूकस्त्वनाचिनादैत्यरेका रुपणमंदयोः 30 राका तातरेकच्छानवजातस्न स्त्रियामा | संपूर्णदुतियोरेकः शंकानीच विरेचने 31 रोकस्तुक्रयः॥ भिद्दीत्यो रोके नाविचलेबिले लंकारसापुरीशाखाशाकि नीकुलटासुच 32 लोकोजनेपिभुवने वल्कं वल्कलशः॥ ल्कयोः बंकः पर्याणभागेनानदीपात्रेचभंगरे 33 शल्क। तुशकलेवल्केशकोजात्यंतरेनूपेशंकु:संख्या:रुनयादार भित्कीलांशकलुषेषुना 34 शंकात्रासेवित:चशाकोही। |पांतरेऽपिच शक्तौद्रमविशेषेचपुमानहरितके स्त्रियां 35 शु कोव्यासमतेकीररावणस्यचमंत्रिणि शिरीषपादपेसिग्रंथि|| पर्णनपुंसकम् 36 शुल्कंघट्टादिदेयेस्यारादर्थग्रहेस्त्रियां | शूका स्त्रीमुंगदलयोःश्लोकः पद्येयशस्यपि 37 शोकंशु॥ किगणेस्त्रीणांकरणेसूकइयपि बाणवातोत्पलेस्तोक स्त्रि वल्पेचातकेपुमान् 38 कत्रिः अशोक स्त्रिषनिःशोके सिकंकेल्लिपादपे स्त्रियातुकटुराहिण्यापारदेस्यान्नपुंसकम्। 39 अलका कुबेरपुर्यामस्त्रियांचूर्णकतले अभीकः कामुकेक्रूरेनिर्भयेत्रिषुनाको 40 अनीको स्त्रीरणेसैन्ये प्यणुकोनिपुणाऽल्पयोः अलीकमप्रियेऽपिस्यादिव्यसत्येन पुंसक 41 अनूकंतुकलेशीले सिस्याइतजन्मनिअश्के श्लक्ष्णवस्त्रेस्यादेस्त्रमात्रोत्तरीययोः 42 अंतिकं निकटेर) वाच्यलिंगंस्त्रीशातलौषधौ चुल्यांज्येष्ठभगिन्यांचनाट्योत्तयार/ कथ्यतेतिका 43 अलर्को धवलार्केस्यायोगान्मादितक कटे अंबिकापार्वतीमात्रा तराष्ट्रस्यमातरि 44 अधिकाil द्यूतभेदेचरजन्यामपियोषिति अम्लिकातित्तिडीचाम्लोद्वारा चोगेरिकासुच 45 अर्भकाकथितोबालेमूर्खेपिचरुशेपिच आनकापटहेभेोमृदंगेध्वनदंबुदे 46 आठकीततुवयो। pm L For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 301