Book Title: Dravya Saptatika Granth
Author(s): Lavanyavijay Gani, Nirupamsagar
Publisher: Jain Shwetambar Sangh Pedhi
View full book text
________________
१. श्रीद्रव्य-सप्ततिका-मूल-गाथानुक्रम
गा. पृ. गू. पृ.
गा.
पृ. गू. पृ
आ
भ. गिद्धो जो
११ ५. ३० जइ इच्छ णिव्वाणं _ ६८ २२० १२६ अण्णहा अफलं
४१ १३० ८२ जिण-पवयण-बुड्डि (२३-२४) ९१ १२ अस्थेणं सुद्धण
३९ १२९ जिण-वर-आणा
२८ १७ अहिगारी य गिहस्थो
१७ १3 जुआरि-वेस-तक्कर ४३ १३२ ८३
जो जह-वायं ण कुणइ ३६ १२५ ७८ आयरिया-5 ५० १६६ ८८ णो माया, णो पिया १० ५००
१० आयारवमो [म. ओ] हारव,४ ९ १६. ६ आयाणं जो भंजइ, १६ ७८ ४८ तगराए इन्भ-सुओ ६२ १९६ ११७ आलोयणं च दाउं ६६ १८३ १०८ तण्हा-छुहा-ऽभिभूई, ३० १११ ७१ आलोयणा-ऽणुलोमं
५६ १७३ १०४ तत्थ करेइ उवेहं जो २० ८३ ५४
तम्हा सव्व-पयत्तेणं ४१ १४५ ८० इय सों महा
६६ १९९ ११८ तव-गण-गयण-दिवा-यर ७० २११ १२१
तविहि-समुस्सुगो खलु ४८ १५७ ८४
तह आउट्टिअ, दप्प, एआ-रिसम्मि दवे ३२ १२१ ७६
५३ १७८ १०५ तं णेथं पंच-विहं
४ १४ १० एकेण कयमऽ-कजं, ३५ १२४ ७८
तह-विह-भवि-बोहण ६९ २०० १२७ एत्थ पुण एस विही, ४६ १५३ ५३
तेण-पडिच्छा लोए वि ३३ १२२ ७७ एवं णाउण, जे दध्वं २५ १.१ १५
तित्थ-यर-पवयण-सुअं २८ १०९ ७० एवं णाउण,
२१ ८९ ११ ओ
दवे-खीर-दुमा-ऽऽइ, ५५ १८० १०७ ओहारण-बुद्धिए देवा
दव्वा-ऽऽईसु सुहेसु देयो ५४ १८० १०१
दारिद्द-कुलोप्पत्ति, दरिद्द २९ १११ ७ केवलि-जंगे पुच्छा
६३ १९६ 110
दुविहं च देव-दव्वं १२ ५३ ३२ गास-च्छायण-मित्तं ६९ १९७ ११८
दुविहेण-ऽणुलोमेणं
५१ १७६ १०४ गुरु-पूआ-करण-रई
देवाऽऽइ-दव्व-णासे २६ १०४ १ गंथ-उतर गाहाहि
१२१ धम्म-खिसं कुणंताणं ४२ १३१ ८३ चेइय-दव्वं गिह्नित्तु ३४ १२३ ७८ पमाय-मित्त-दोसेण ६० १९५ ११६ चेइय-दव्वं विभज्ज
३१ १२० ७६ पक्खिय-चाउम्मासिय ४५ १५५ ५२ चेइय-दव्व-विणासे २७ १०५ १७ पुत्त। य हुति भत्ता, सोंडीरा २२ ८९ ११ चइय-दव्य-विणासे १६ ७९ ५० भक्खेइ जो, उविक्खेइ जिण १३ ७५ ४५ चेइय-दव्वं साहारणं १४ ७६ ४६ भण्णइ इत्थ विभासा जो १९ ८३ ५४ चोएइ, चेइयाणं
१८ ८२ ५३ मेया वुड्डी णासो गुण ३ १२ ८
भ
ग

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432