Book Title: Dharmlabh Shastra
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ अनुसंधान - ३० प्रश्नकुण्डलिकाओं पर आधारित यह धर्मलाभशास्त्र ग्रन्थ अभी तक अप्राप्त रहा है । फलित - ज्ञान और ज्योतिर्विज्ञान की दृष्टि से यह ग्रन्थ अध्ययन योग्य है, अत्यन्त उपयोगी है और प्रकाशन योग्य है । इस ग्रन्थ का आद्यन्त भाग प्रत्येक अधिकार के साथ प्रस्तुत है :ग्रन्थ का मंगलाचरण प्रथम अधिकार ॐ नमः सिद्धरूपाय, श्रीनाभितनुजन्मने । अर्हते केवलज्ञाय, पुरुषोत्तमतेजसे ॥१॥ ओंकाररूपध्येयोऽर्हशङ्गेश्वरप्रतिष्ठितः । श्रीपार्श्वः केशवैश्चक-धरैः पूज्यः श्रियेऽस्तु सः ॥२॥ दशावतारैर्यो गेयः श्रेयः श्रीपरमेश्वरः । इष्टः श्रीधर्मलाभाय भूयाद्भव्यतनूभृताम् ॥३॥ श्री सहस्रांशुना न्यस्तं यथा ज्योतिर्गणाधिपे । तथा श्रीपार्श्वपूजो स्वं ज्योतिः स्फुरति केशवे ||४|| दशावतारस्तेनैव श्रीकृष्णस्त्रिजगतप्रियः । अश्वसेनाभिनन्दी च भविष्यति जिनेश्वरः ॥५॥ श्रीवर्धमानस्तेजोभिर्वर्धमानः शिवाय नः । यद्धर्मलाभाद्वर्षर्तु- मासपक्षदिनाः सुखाः ||६|| यस्य सेवार्चन ध्यानै- ग्रहाश्चन्द्रार्यमादयः । ज्योतिर्युक्ता राशिबद्धा नृणां वश्या इव श्रिये ॥७॥ अम्भोधिर्बोधिवारीणां गौतमस्तमसां भिदे । गणाधिनायको जीयाद् गर्जदजमहाध्वनिः ॥८ जीयासुस्ते तपागच्छे श्रीपूज्या विजयप्रभाः । यैः कृपाधर्मविजयैः कृताऽर्हच्छासनोन्नतिः ॥९॥ ये पूर्वं लब्धजन्मानः पूज्या श्रीउदयप्रभाः । दैवज्ञां केशवाद्याश्च ते प्रसीदन्तु भूसुराः ॥ १०॥ केशवा रसिकाग्रण्यः केशवास्तार्किकेश्वराः । केशवा ज्योतिषे साक्षाज्ज्योतिष्मन्तस्तमोहराः || ११|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10