Book Title: Dharmlabh Shastra Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 9
________________ December-2004 एकादशोधिकार मंगलाचरण अथोच्यते धर्मलाभ-श्छनसिंहस्य तेजसा । श्रीपार्श्वभास्वतोऽय॑स्य केशवेनोदितश्रिया ।। (३६ ए) एकादशोधिकार प्रशस्ति श्रीशङ्केश्वरपार्श्वस्य भास्वत: केशवार्चनात् । प्रभावाद्धर्मलाभोत्राऽसाधि साधुरसाधिकः ॥ (३६ ए) द्वादशोधिकार मंगलाचरण अथ केशवसेव्यस्य प्रभावात् पार्श्वभास्वतः ।। धर्मलाभः कन्यकायाः कन्यते धन्यया धिया ॥ (३६ बी) द्वादशोधिकार प्रशस्ति एवं केशवपूज्यस्य प्रभोः पार्श्वस्य तेजसा । असाधि साधिकधिया धर्मलाभोऽधुना स्त्रियाः ॥ (३७ ए) त्रयोदशोधिकार मंगलाचरण श्रीकेशवस्थापितपार्श्वभर्तुः प्रभाकृतः शुद्धमहःप्रकाशात् । सत्या युवत्या अपि धर्मलाभ: श्राद्ध्याः प्रसाध्योऽथ गुणाभिधायाः ॥ (३७ ए) त्रयोदशोधिकार प्रशस्ति जीयात् शङ्केश्वरः पाऊ भास्वानिव सदोदयी । प्रभावाद्धर्मलाभोऽत्र द्वितीयः साधित: स्त्रियाः ॥१३।। (३८ ए) चतुर्दशोधिकार मंगलाचरण प्रणम्य शकेश्वरपार्श्वभर्तुः मूर्ति सदा केशवपूजनीया । स्त्रियास्तृतीयोप्यथ धर्मलाभः प्रकाश्यते सुप्रभयैव भानोः ॥१३॥ (३८ ए) चतुर्दशोधिकार प्रशस्ति श्रीशङ्केश्वरपार्श्वभास्वदुदितप्रौढ़प्रभोल्लासतः, कामिन्या: समसाधि साधिकधिया श्रीधर्मलाभोदयः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10