________________
सहसमः सध्रिसमि सहस्तेन
। ३ । १ । २४ । १११ सहस्य सोऽन्यार्थे सहार्थे
। २ । २ । १५ । १२२ साधुपुष्यत्पच्यमाने । ६ । ३ । ११७ । १८८ सायंचिरंप्राणेप्रगेऽव्ययात् । । ३ । ८८ । १८० साऽस्य पौर्णमासी । । २ । ९८ । १७२ सिद्धिः स्याद्वादात् ।१ । १ । २ । ३ सिध्मादिक्षुद्रनन्तुरुग्भ्यः । ७ । २ । २१ । २२२ सुतङ्गमादेरिन्
। ६ । २ । ८५ । १७८ सुपन्ध्यादेर्व्यः । । ६ । २ । ८४ । १७८ सुपूत्युत्सुरभेर्गन्धादिद् गुणे । ७ । ३ । १४४ । १४७ सुस्नातादिभ्यः पृच्छति । ६ । ४ । ४२ । १९५ सूर्याद् देवतायां वा । २ । ४ । १४ । १०५ सेनान्तकारुलक्ष्मणादिञ् च । ६ । १ । १०२ । १६९ सो रुः सोऽस्य ब्रह्मचर्यतद्वतोः । । ४ । ११६ । २०० सोऽस्य मुख्यः
। ७ । १ । १९० । २१८ संशयं प्राप्ते.ज्ञेये । ६ । ४ । ९३ । १९८ संस्कृते . . .
। । ४ । ३ । १९२ संस्कृते भक्ष्ये
। ६ । २ । १४. । १८२