Book Title: Dharm Dipika Vyakaranam
Author(s): Mangalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 814
________________ ( ५०३ ) ___अ. पा. सू. पृ. शेषे भविष्यन्त्ययदो ।५ । ४ । २० । २६३ शोकापनुद-तुन्दपरिमृन-स्तम्बेरम-कर्णेनपं-प्रियालस- : -हस्तिसूचके ।५ । १ । १४३ । २९२ शंसिप्रत्ययात् ।५ । ३ । १०५ । ३७१ शं-सं-स्वयं-वि-प्राद् भुवो डुः। ५ । २ । ८४ । ३०५ श्नश्चातः ।४ । २ । ९६ । ९१ नास्त्यो क् । ४ । २ । ९० । ९८ श्रुवोऽनाङ्-प्रतेः ।३ । ३ । ७१ । २३५ श्रसदवस्भ्यः परोक्षा वा ।५ । २ । १ । २५३ श्रुद्रगुप्लुच्योर्वा । ४ । १ । ६१ । १८४ श्रौतिकृवुधिवुपाघ्राध्मास्थाम्नादाम दृश्यर्तिशदसदः शृकृधिपिबजिघ्रधमतिष्ठमनयच्छपश्यछशीयसीदम् । ४ । २ । १०८ । १३ वादिभ्यः । ५ । ३ । ९२ । ३७७ श्लिषः । ३ । ४ । ५६ । १२२ श्लिषशीथाऽऽसवसजनरुहजुभजेः क्तः ।५ । १ । ९ । २७६ श्वयत्यसूवचपतः श्वास्थवोचपप्तम्। ४ । ३ । १०३ । ८०

Loading...

Page Navigation
1 ... 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828