________________
( ४८६)
अ. पा. सू. प्र. परावरे
। ५ । ४ । १५ । ३८९ परावेजेः
। ३ । ३ । २८ । २२७ परिक्लेश्येन
।५ । ४ । ८० । ३९९ परिचाय्योपचाय्यानाय्यसमू
ह्यचित्यमग्नौ । ५ । १ । २५ । २७० परिमाणार्थमितनखात् पचः ।५ । १ । १०९ । २८८ परिमुहायमायरूप धेवदवाद
मादरचनृतः फलवति । ३ । ३ । ९४ । २४० परिव्यवात् क्रियः । ३ । ३ । २७ । २२७ परेम॒षश्च
। ३ । ३ । १०४ । २४२ परे वा
। ५ । ४ । ८ । २६० परेः स-चोर्यः
।५ । ३ । १०२ । ३७९ परीक्षा णव् अतुस् उस्, थव अथुम् अ, णव् व म, ए आत इरे, से आथे ध्वे, ए वहे महे
। ३ । ३ । १२ । ७ परोक्षायां नवा
। ४ । ४ । १८ । ८४ परोक्षे
। ५ । २ । १२ । ७ परोपात्
। ३ । ३ । ४९ । २३२ पर्वा
। ५ । ३ । ११३ । ३४१