________________
(४८४)
__ अ. पा. सु. पृ. नासत्त्वाश्लेषे
। ३ । ४ । १७ । १२२ निगवादे म्नि
। ५ । १ । ११ । २८० निघोद्घसंघोद्यनापफ्नोषघ्नं नि
मितप्रशस्तगणात्याधानाङ्गासन्नम्
।५ । ३ । ३६ । ३६१ निजां शित्येत् ।४ । १ । ५७ । ११३ निन्द-हिंस-क्लिश-खाद-विनाशि
व्यामाषासूयानेकस्वरात् ।५ । २ । ६८ । ३०३ निन्द्ये व्याष्यादिन् विक्रियः । ५ । १ । १५९ । २९५ निमील्यादि-मेङः तुल्यकर्तृके । ५ । ४ । ४६ । ३८९ निमूलात् कषः
। ५ । ४ । ६२ । ३९३ निरमेः पू-वः । ५ । ३ । २१ । ३६९ निर्गो देशे
।५ । १ । १३३ । २९१ निविशः
। ३ । ३ । २४ । २२७ निविस्वन्ववात्
। ४ । ४ । । ३१० निष्कुषः
। ४ । ४ । ३९ । १६७ निहवे ज्ञः
। ३ । ३ । १८ । २३५ नीदांक्शसूयुयुजस्तुतुदसिसिचमि
हपंतपानहस्त्रट । ५ । २ । ८८ । ३०६ नुप्रच्छः
। ३ । ३ । ५४ । २३३