Book Title: Dharm Dipika Vyakaranam
Author(s): Mangalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 793
________________ न कवतेर्यङः नगरादगजे ( ४८२ ) अ. पा. । ४ । १ । । ५ । १ । । ३ । 1 न गृणाशुभरुचः नग्नपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्यर्थेऽच्येर्भुवः खिष्णु खुकञौ न जनवधः नञोऽनिः शापे न ढीशीपूर्धृषिविदिखिदि मिद: । ५ । १ । । ४ । ३ । । ५ । ३ । । ४ । ३ । न णिङ्-यसूद-दीप-दीक्षः । ५ । २ । न दिस्योः । ४ । ३ । । ५ । २ । नौ पृष्टोक्तद्वत् नन्द्यादिम्योऽनः ।५ । १ । नवोर्वा ।५ । २ । । ३ । ३ । न प्रादिरप्रत्ययः नमोवरिवश्चित्रङो ऽसेवाऽऽश्चर्ये । ३ । ४ । । न वयो य् नवा क्वण-यम- इस-स्वनः नवा परोक्षायाम् । ४ । १ । । ५ । ३ । । 8 । 8 । सु. Į. ४७ । १९८ ८७ । २८४ १३ । २०० १२८ । २९७ ५४ । १२७ ११७ । ३८२ २७ । ३०६ ४५ । ३०१ ६१ । १०३ ७ । २५६ ५२ । २७९ १८ । २१६ ४ । १ ३७ । २१९ ७३ । ७४ ४८ । ३७४ ५ ११०२

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828