________________
( ४९९ ) .
अ. पा. सू . विश-पत-पद-स्कन्दो
वीप्ताऽऽभीक्षण्ये ।५ । ४ । ८१ । ३९९' विशेषाविवक्षाव्यामिश्रे । ५ । २ । ५ । २५३ वृगो वस्त्रे
। ५ । ३ । ५२ । ३७४ वृभिक्षिलुण्टिनलि
कुट्टात् टाकः ।। ५ । २ । ७० । ३०४ वृत्तिसर्गतायने
।३ । ३ । ४८ । २३२ वृद्भयः स्यसनोः वृषाश्चाद् मैथुने स्सोऽन्तः । ४ । ३ । ११४ । २२० वृष्टिमाने ऊलुक् चास्य वा ।५ । ४ । ५७ । ३९२ वृतो नवाऽऽनाशीः सिपरस्मै च। ४ । ४ । ३५ । २५ 'वेगे सर्तेर्धात्
। ४ । २ । १०७ । ५६ वेटोऽपतः
। ४ । ४ । ६२ । ३१२ वेत्तिच्छिदमिदः कित । ५ । २ । ७५ । ३०४ . वेत्तः कित् वेयिवदनाश्वदनूचानम् । ५ । २ । ३ । ३६७ वेरयः
। ४ । १ । ७४ । ७४
। ४ । ४ । १९ । ७४ वेर्विचकत्यस्तम्भकषकसलसहनः । ५ । २ । ५९ । ३०१ वेः कृगः शब्दे चानाशे । ३ । ३ । ८५ । २३८
E
.
वेवय्