________________
(१९९)
ईगितः ई च गणः ईय॑जनेऽयपि ईशीडः सेध्वेस्वध्वमोः
। ४ । १ । १७ । १८० । ४ । ३ । ९७. । २०१ ।४ । ४ । ८७ । १०१
उत और्विति व्यन्जनेऽद्वेः । ४ । ३ । ५९ । ८८ उति शवहद्भ्यः कतौ भावारम्भे
। ४ । ३ । २३ । ३०६ उत्स्वराद् युजेरयततस्पात्रे । ३ । ३ । २६ । २२७ उदः पचिपतिपदिमदेः ।५ । २ । २९ । २९९ उदकोऽतोये
।५ । ३ । १३५ । ३८७ उदितः स्वरानोऽन्तः । ४ । ४ । ९८ । २८ उदोऽनवेहे
।३ । ३ । ६२ । २३४ उपपीड-रुध-कर्षस्तत्सप्तम्याः । ५ । ४ । ७५ । ३९७ उपसर्गस्यायो
।२ । ३ । १०० । ६४ उपसर्गात् सुम्सुक्सोस्तुस्तुभोऽट्यप्यद्विवे
।२ । ३ । ३९ । १३१ उपसर्गादस्योहो वा ।३ । ३ । २५ । २२७ उपसर्गाशातः:
।५ । ३ । ११० । ३८. 30