Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
www.kcbatrth.org
a
yanmandir
|बृहद् विषयानुक्रमः
१३
Shi n Aradhana Kendra
Acharya Shri
K श्रीदे.
तपोगच्छधुरंधरश्रीदेवेन्द्रसूरिसूत्रितस्य तत्रभवदन्तेवासिधर्मघोषसूर्युपज्ञवृत्तियुतस्य श्रीचैत्यवन्दनभाष्यस्य चैत्यश्री
(श्रीसंघाचारविधेः) बृहद् विषयानुक्रमः धर्म०संघाचारविधौन मंगले वीरनमस्कारः आचारविधिकथनप्रतिज्ञा पत्र १ पौषधेन रक्षा, श्रेयांसनाथस्तुतिः (चतुष्कम् १९) मूर्तेपरोपकारधर्मस्व कर्त्तव्यता, देशनायाः भावो
रुपरि विद्युत् , मणिमयी यक्षप्रतिमा, अमिततेजआगमः, पकारत्वं संघाचारविरुपदेश्यता
परमेष्ठिकाव्यं वंदनीयवंदनादिना मंगलादि (१ गाथा)
| चैत्यशब्दार्थः गुरुसाक्षिक्यपि चैत्यवंदना संक्षेपप्रयोजनं परमेष्ठिनमस्कारे हेतवः
| परापरफले,सूत्रादिलक्षणं,नियुक्त्यादिप्रामाण्यं जीतप्रामाण्यं, अर्हवंदनादिमंगलत्वे विजयनृपकथा, अभिनन्दनज- परम्परायां मृगावतीदृष्टान्तः,कौशाम्ब्यां शतानीकः मृगागन्नंदनदेशना, जिनशेषप्रतीष्टा वासुदेवऋद्धिवर्णनं, वती,सभाकरणं, सोमेन चित्रणम् ,साकेते सुरप्रियः,वरदानं ग्रामादीनां लक्षणं, त्रिपृष्ठेन स्वयंप्रभायाः विवाहः, | वस्त्रपावित्र्यम् यक्षपूजा आराधनक्षामणं संदंशच्छेदः पुनश्रीविजयपुत्रः, २६-३१ (श्रीविजयवर्णनं) नैमि- वरः, प्रद्योतेन चित्रवर्णनं, दृतप्रेषणं, अपमानं, अतिसारेण त्तिकागमः, विजयसेनरोषः, जिनसमयनिमित्तसत्यता, शतानीकमरणं, मृगावतीमाया, उज्जयिनीष्टिकानयनं, निमित्तभेदाः, अवश्यंभावे शिखिद्विजकथा, सप्तदिनी- आशादोषाः, वैराग्य, श्रीवीराऽऽगमः,श्रीवीरस्तुतिः,यासा
AmandamanimaluminatanAMITI IRAND IMMIGAMANIAHINSAINTINUTRIPATHIRAIAPTAHILI A TE
IAS ENTERTAINM
autamMINITION
For Private And Personal

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 560