Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri
श्रीदे० चैत्य० श्री
धर्म० संघा चारविधौ
॥ १२ ॥
Jain Aradhana Kendra
चतुष्कं गुणवती आर्या, यशोधरायाः सुरत्वं, रश्मिवेगश्रावकत्वं, हरिमुनिचंद्रदेशना रश्मिवेगसाधुः, पुरोहितोऽजगरः मुनिर्लान्तके, धूमायामजगरः सिंहसेनो वज्रायुधः, पूर्णचन्द्रो रत्नायुधः, वज्रायुधदेशना, वज्रायुधकायोत्सर्गः, पुरोहितजीवोऽतिकष्टः, वज्रायुधः सर्वार्थे, अतिकष्टोऽप्रतिष्ठाने, रत्नायुधकृता पूजा, रत्नायुधरत्नमाले अच्युते, वीतभयविभीषणौ बलविष्णू, विभीषणः शर्करायां, बीतभयो लान्तके, विभीषणोऽयोध्यायां श्रीदाम, दीक्षा, बलदेवलोकः, पुरोहितो मल्लभृङ्गः, निदानात् विद्युद्दष्टः, वज्रायुधः संजयन्तः, श्रीदामो जयन्तः, धरणेन्द्रः, वीतभयसुतधरणभवाः, वारुणीभवाः, रत्नमालाभवाः, सिंहसेनभवाः, संजयन्तचैत्यं, खेचरव्यवस्था, हीमती वसुदेवः, धरणोद्भेदचैत्यं, नाभेयाचलचैत्यानि, अनिलयशाविवाहः, वर्षमहः, चैत्ये रात्रिदीपसिद्धिः, नाटयं च, स्तुति
www.kobatirth.org
चतुष्कं
Acharya Shri Kaisuri Gyanmandir
८८
९०
पिण्डस्थादिछयस्थादित्रिके, (११ गाथा) ध्यान विवरणं, ८९ जन्मराज्यश्रामण्यानि, नमिविनमिवृत्तान्तः, कोशलावर्णनं, श्रीऋषभवर्णनं, राज्यार्पण, लोकान्तिकागमः, वार्षिकदानं, दीक्षाभिषेकः, कच्छादीनां तापसत्वं, नमिविनमिप्रार्थना, त्रिसंध्यं सेवा, धरणेन्द्रागमः निश्चलता, इष्टकग्राहिदृष्टान्तः गौर्यादि - दानं, वैताढये चैत्यानि, श्री ऋषभस्तुतिः, गजपुरे श्रेयांसतः पारणं, निर्नामिकासम्बन्धः, धरणेन्द्रस्थापना, पुण्डरीके मोक्षः,
प्रातिहार्यवर्णनं, पुष्पवृष्टौ मतभेदः, देवदत्तकथा, भरतवर्णनं, चंपायां जितारिः, शिवदत्तवसन्तसेने, निरपत्यता, देव्याराधनं, दरिद्रपुत्रप्रार्थना, कारागृहे | मन्त्री, मत्रितत्पत्नीसंलापः विदेशगमनं, मुनिसमागमः,
For Private And Personal
९८
१००
बृहद् विषयानुक्रमः
॥ १२ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 560