Book Title: Devvandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shrine
in Aradhana Kendra
www.kobatirth.org
Acharya Shei Kaili herturi Gyanmandir
श्रीदे. चत्य श्रीधर्म० संघाचारविधौ ॥१४॥
hinidianimation In
d uriHHA Himalam
mammy
नारदद्वेषः, दीक्षा, विमलाचलेऽनशनं, दृष्टान्तोपनयः १४० वमन्दिरे कीर्तिधरः, दमितारिः वासुदेवः, कनकश्रीपुत्री, बृहद् विषप्रणिधानत्रिक,विदिशि नरवाहनः,प्रियदर्शना,अमोघरथः, नर्तकानयनाज्ञा,कनकश्रियोऽपहारः, दमितारिवधः, चैत्य
यानुक्रमः सुव्रताचार्यः, प्रतिमापूज्यता, देवगुरुधर्मसिद्धिः, धर्मकथा- पूजा, कीर्तिधरोपदेशः. शंखपुरे श्रीदत्ता, श्रीपर्वते मुनिः, निषेधः, गजलक्षणम् , विन्ध्ये गमनं,सुधर्मगुरूपदेशः, स- उपदेशः, चैत्यवदन्दनदेशना,सुव्रतसाधुपारणं, सर्वयशोमु. म्यक्त्वं, सुधर्माऽऽगमनं मोहयुद्धं, (उपमितिवत् ) नरवाह- निवन्दना, दोपवर्जन, अवग्रह भेदाः (गाथा २२) १६६ नदीक्षा देवत्वं ॥ शेषत्रिकातिदेशः(गाथा १९) १५१ अमिततेजः, ज्योतिष्प्रभा, कुरङ्गेनापहारः, देवीमृत्युदर्शअभिगमपंचकं (गाथा २०)
१५२ नम् , अशनिघोषपराजयः,धरणजयन्तप्रतिमापुरतो विद्यास्त्रियां भेदः, राजचिह्नपञ्चकं (गाथा २१) १५३ | साधनं, युद्धं, अमितेजसा मारणं, सीमनगे ऋषभमन्दिरं, वसन्तपुरे श्रीषेणः, श्रीपतिश्रेष्ठी, विक्रमध्वजागमः, सैन्ये अचलकेवलं, अचलमुनेरुपदेशः, रत्नपुरे सत्यभामा, अशउपद्रवः केयूराच्छान्तिः,देवोक्तिः,हेमपुरे विजयः,वध्याज्ञा, निघोपदीक्षा, रत्नपुरे श्रीषेणामिनन्दिते, कपिलोऽचला च, जलार्पणं, परमेष्ठिस्मरणं, देवत्वं, श्रीषणजपः, युगादिदेव- सत्यभामा, कपिलस्यामुरता, श्रीशान्तिस्तुतिः चरणोपचैत्ये महा गमनं, श्रावकवेषाभिमरैर्घातः भुवनभानो- देशः, अष्टाहिकात्रयनियमः, विपुलमत्युपदेशः, पादपोरागमः, उपदेशः।। इति प्रथमः प्रस्तावः १२८ पगमनं, प्राणते, दिव्यचूलमणिचूलौ, नरनारी दिवस्थाननियमः, विधिसिद्धिः श्रीदत्ताकथा, शि- चैत्यवन्दनभेदाः, (चूलिकास्तुतिसिद्धिः) (गाथा २३) १७६ || ॥२४॥
For Private And Personal
IMIRITamitm.inml"JAIPUPIAHINILEThe
IAAIIMINARAINARDA SHI ANDINITHILD

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 560