________________
Shrine
in Aradhana Kendra
www.kobatirth.org
Acharya Shei Kaili herturi Gyanmandir
श्रीदे. चत्य श्रीधर्म० संघाचारविधौ ॥१४॥
hinidianimation In
d uriHHA Himalam
mammy
नारदद्वेषः, दीक्षा, विमलाचलेऽनशनं, दृष्टान्तोपनयः १४० वमन्दिरे कीर्तिधरः, दमितारिः वासुदेवः, कनकश्रीपुत्री, बृहद् विषप्रणिधानत्रिक,विदिशि नरवाहनः,प्रियदर्शना,अमोघरथः, नर्तकानयनाज्ञा,कनकश्रियोऽपहारः, दमितारिवधः, चैत्य
यानुक्रमः सुव्रताचार्यः, प्रतिमापूज्यता, देवगुरुधर्मसिद्धिः, धर्मकथा- पूजा, कीर्तिधरोपदेशः. शंखपुरे श्रीदत्ता, श्रीपर्वते मुनिः, निषेधः, गजलक्षणम् , विन्ध्ये गमनं,सुधर्मगुरूपदेशः, स- उपदेशः, चैत्यवदन्दनदेशना,सुव्रतसाधुपारणं, सर्वयशोमु. म्यक्त्वं, सुधर्माऽऽगमनं मोहयुद्धं, (उपमितिवत् ) नरवाह- निवन्दना, दोपवर्जन, अवग्रह भेदाः (गाथा २२) १६६ नदीक्षा देवत्वं ॥ शेषत्रिकातिदेशः(गाथा १९) १५१ अमिततेजः, ज्योतिष्प्रभा, कुरङ्गेनापहारः, देवीमृत्युदर्शअभिगमपंचकं (गाथा २०)
१५२ नम् , अशनिघोषपराजयः,धरणजयन्तप्रतिमापुरतो विद्यास्त्रियां भेदः, राजचिह्नपञ्चकं (गाथा २१) १५३ | साधनं, युद्धं, अमितेजसा मारणं, सीमनगे ऋषभमन्दिरं, वसन्तपुरे श्रीषेणः, श्रीपतिश्रेष्ठी, विक्रमध्वजागमः, सैन्ये अचलकेवलं, अचलमुनेरुपदेशः, रत्नपुरे सत्यभामा, अशउपद्रवः केयूराच्छान्तिः,देवोक्तिः,हेमपुरे विजयः,वध्याज्ञा, निघोपदीक्षा, रत्नपुरे श्रीषेणामिनन्दिते, कपिलोऽचला च, जलार्पणं, परमेष्ठिस्मरणं, देवत्वं, श्रीषणजपः, युगादिदेव- सत्यभामा, कपिलस्यामुरता, श्रीशान्तिस्तुतिः चरणोपचैत्ये महा गमनं, श्रावकवेषाभिमरैर्घातः भुवनभानो- देशः, अष्टाहिकात्रयनियमः, विपुलमत्युपदेशः, पादपोरागमः, उपदेशः।। इति प्रथमः प्रस्तावः १२८ पगमनं, प्राणते, दिव्यचूलमणिचूलौ, नरनारी दिवस्थाननियमः, विधिसिद्धिः श्रीदत्ताकथा, शि- चैत्यवन्दनभेदाः, (चूलिकास्तुतिसिद्धिः) (गाथा २३) १७६ || ॥२४॥
For Private And Personal
IMIRITamitm.inml"JAIPUPIAHINILEThe
IAAIIMINARAINARDA SHI ANDINITHILD