________________
Shri
lain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kaille
u ri Gyanmandir
बृहद् विष
यानुक्रमः
"म
श्रीदे चैत्य० श्री. धर्म० संघाचारविधौ ॥१३॥
नंदसुन्दरीस्कन्दशीलवत्यः, सार्थवाहमीलनं, नन्दीपुरे नि- र्यापथिकीसिद्धिः, पुष्कलीश्रावकसम्बन्धः १२३ धानलाभः, वञ्चना, प्रतिभवं दारिद्रय, कुणालायां जन्म, नमस्काराद्यध्ययनक्रमः,पाक्षिकपौषधः,साधर्मिकवात्सल्यं, समवसरणप्रकरणं, राजसन्मानादि, प्रव्रज्या, सनत्कुमारे बुद्धादिजागरिका, वर्णादित्रिकम् , चन्द्रनरेन्द्रकथा, कनदेवः, क्षितिप्रतिष्ठिते सोमः पार्श्वगणधरः
| कपुरे चन्द्रनृपः, कुसुमपुरे सुलभनृपः, वैराग्य, (देहादेः सिद्धावस्था, आसनद्वयम् (गाथा १२) सुमतिकथा, भद्दिले | कारागारादित्वं) दाहशान्तिः दीक्षा, चन्द्रनृपस्य भाविचक्रायुधः, सुमतिपुत्रो व्याधिमान् , पार्श्वजिनागमः, मल्लितीर्थे मोक्षः मल्लिजिनायतनं, चन्द्रनृपदीक्षा, देवत्वं, देशना, नीरोगस्य सुदर्शनाभिधा, पार्थनिर्वाणादुद्वेगः, | मिथिलायामानन्दः, दीक्षा, ध्यान, केवलं, योगनिरोधः, सिद्धशिला, सिद्धध्यानं, स्तुतिचतुष्कं, ज्ञानभानुमुनिः, मुद्रात्रिकं (गाथा १४ तः १७) देशना, सुमतेर्दीक्षा, सिद्धिश्च
११५ मुद्राविषयविभागः (गाथा १८) त्रिदिनिरीक्षणविरतिः (गाथा १३) गान्धारश्रावककथा, मुद्रात्रिकव्यवस्था, (प्रणिपाते क्षितिनिहितजानुयुगलत्व) गन्धसमृद्धे गान्धारः, जिनजन्मादिभूमिवंदनं, चतुर्विश- मुनिमतवैचित्र्यं, धर्मरुचिकथा,चम्पायां,सोमादयो विप्राः, तिस्तुतिः,(चतुष्कम् ) अष्टशतगुटिकाऽर्पणं, सुवर्णगुलिका- कटुतुम्बकदानं, धर्मरुचेराराधना,सर्वार्थे गमनं, नागश्रिया ऽधिकारः, उदायनप्रद्योतयुद्धं, पर्युषणाक्षामणा, दशपुर- निर्वासनं, पोडश रोगाः, पष्ठ्यां नारकः, सुकुमालिका, निवेशः, संवत्सरसंख्या, भाइल पूजा, त्रिः प्रमार्जनम् , | गोपालिकाशिष्या, स्वच्छन्दता, निदान, द्रौपदी, जिनपूजा,
PHHATTISGARHIRINA
१३२
INADIMANAS
For Private And Personal