________________
Shri Jain Aradhana Kendra
श्रीदे० चेत्य० श्री
धर्म० संघाचारविधौ ।। १५ ।।
www.kobatirth.org
प्रवृत्तिसिद्धिः, उत्कृष्टचैत्यवंदनालक्षणं
१८२
रत्नसारकथा, हस्तिनापुरे श्रीषेण श्रीमत्यौ, रत्नसारः, सुमतिमित्रम्, संगमसूरिदेशना, सौवीरे प्रतापशूरमदनरेखे, सुरशर्मकापालिकेनापहारः कलिङ्गप्रभुसिंहसेनेन युद्धम्, संग्रामादपक्रमणं, रत्नसारगमनं, देवेन रथार्पणं, मदनरेखाप्रत्यानयनं, अनेककन्याविवाहः, विमलबोधाचार्यागमनं, देशना, विरोधहेतुपृच्छा, पुण्डरीकिण्यां आनंदपद्मावत्यौ, शीलवती पुत्री, अनन्तसिंहेनापहारः, बालाविलापः कृतजिनप्रतिमावन्दनं देशावकाशिकञ्च, अजगरग्रसनं, प्रहारनिवारणं, सामानिकदेवत्वं, रत्नसारः, अनङ्गसिंहस्य सिंहसेनत्वं खचरस्य प्रतापशूरत्वं, अजगरदेवकृतं साहाय्यं प्रतापशूरमदनरेखादीक्षा, शत्रुञ्जयवर्णनं, सिद्धगण्डिका, चतुर्विंशतिः स्तुतिः, वैतादये नयनं, विजयवर्मक्षोभः, श्रीपुरे कनकमालाविवाहः, पुरे
Acharya Shri Kaisuri Gyanmandir
१९४
प्रवेशः, अकलंकसूर्यागमनं, दीक्षा मोक्षथ, चैत्यवन्दने मतान्तराणां व्याख्या ( गाथा २४ ) पञ्चाङ्गानि पञ्चाङ्गप्रणामे सुरेन्द्रदत्तकथा, मथुरायां समरसिंहललिते, सुरेन्द्रदत्तः गुणंधराचार्यः, देशना, पञ्चाङ्गाभिग्रहः, हरिवाहन पुत्र्यष्टकपरिणयनं, देशना, पालिभद्रे सिंहकुलपुत्रः, रोहणे रत्नप्राप्तिः मर्कटहरणं, योगिसमागमः, रसापहारः, प्रभासमुनिदेशना, मलयपुरे ऋषभप्रणिपातः, इष्टप्राप्तिः अमरनरभवाः नमस्कारसंख्या ( गाथा २५) विजयकुमारकथा, हस्तिनागपुरे विजयबलः, सौभाग्य| तिलकसुन्दर्यो, पद्मविजयौ, तिलकसुन्दर्या जलोदरम्, कुलदेवी, पद्मखण्डे अभयकुमारशान्तिमत्यौ, विरसान्नदानं, पर्यन्तानशनं, वडकुमारी, आराधना, कालसेनजयः, विजयस्य युवराजत्वं, कार्मणं, पत्रालये शक्रावतार
For Private And Personal
२०१ २०२
बृहद् विषयानुक्रमः
।। १५ ।।