Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Author(s): 
Publisher: 

Previous | Next

Page 378
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Act SANSKRIT MANUSCRIPTS. 369 सूतः साधु पृष्टं मुनिश्रेष्ठाः श्रोतव्यं यद्विशेषतः / उपमन्युमुनिप्रोक्तं यथा कैलासपर्वते / / End : द्वीपान्तरगतं वापि धनं खं पुनराप्नुयात् / आकर्ण्य ब्राह्मणाच्छुद्रः स्वकुलैः पूज्यतामियात् // श्रुत्वा संकरजाताश्च मुच्यन्ते पापसंचयैः / निधनो धनमामोति रोगी रोगाद्विमुच्यते // तच्च भक्तविलासाख्यं लिखितं यनिकेतने / अविमुक्तं तु तद्गहमधितिष्ठति शङ्करः // भूतप्रेतपिशाचाश्च वेतालब्रह्मराक्षसाः / पूज्यते पुस्तकं यत्र न तत्र प्रविशन्ति हि // Colophon : इति श्रीस्कान्दे पुराणे भक्तविलासे शिवभक्तमाहात्म्ये पुराणश्रवणं नाम एकशततमोऽध्यायः / श्रीत्यागेश्वराय नमः / मीनाक्षीसुन्दरेश्वराभ्यां नमः / शिवभक्तप्रमोदाय शिवभक्तविलासकम् / कदम्बवनवासाय कञ्जनेवारुणामये // सुमीननयनेशाय सुन्दरेशाय मङ्गलम् / श्रीकान्तिवेणुवनेश्वराभ्यां नमः / श्रीबालपरमेश्वर्यै नमः / शुभमस्तु / Author: Remarks--The following lines: साहस्रयुक्ते षडशीतिवत्सरे / मेषं गले पूषणि चारवासरे। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418