Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 406
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS, 387 24. ' About 10 lines per page and 48 letters per line. Seript-Malay ilam. No. of Gran. thas-1200. Subject-Same as No. 172. Beginning-Same as No. 144, DCS M, M PL, Vol. I. End : उपक्रमोपसंहारैकरूप्यज्ञानाय गायत्र्यैवोपक्रम्य तयैवोपसंहरति कस्मै येनेति / येन भगवता अयं पौराणिको ज्ञानदीपः पुराणब्रह्मकल्पे कस्मै ब्रह्मणे विभासितः प्रकाशितः तद्रूपेण ब्रह्मरूपेण नारदाय तद्रूपिणा कृष्णाय व्यासाय तद्रूपेण च योगीन्द्राय शुकाय तदा....धिना शुकोपाधिना च भगवद्राताय परीक्षिते येन प्रकाशितः तत् ब्रह्म श्रीनारायणाख्यं धीमीत्यन्वयः / पुनरपि तं देवं प्रणमति नम इति द्वाभ्याम् / व्याचचक्षे व्याख्यातवान् / Colophon: यो मेऽन्तर्हृदयं प्रविश्य करणग्रामान्तिकं प्रेरयन् श्रीमद्भागवताणत्रे विवरणं नावं ततानातनुम् / तस्मै नाभिसरोजजातविधये नारायणायात्मने न्यूनातिक्रमदोषशोषणकृते शुद्धाय बद्धोऽञ्जलिः // इति श्रीमदुत्तमप्रकाश पूज्यपादशिष्येण उत्तमबोधयतिना निरीक्ष्य लिखिते श्रीभागवतटीकासारसङ्ग्रहे दशमस्कन्धे नवतितमोऽध्यायः / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418