Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 399
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 A DESCRIPTIVE CATALOGUE OF // भागवतव्याख्या (तत्त्वप्रदीपिका)। No. 180. BHAGAVATAVYAKHYA (Tattvapradipika.) C.O. L. No. 1977. Substance-Palm leaf. Size-113" x 13". Leaves 127. 8-10 lines per page and 40-48 letters per line. Script-Malayalam. No. of Gran thas.-3200. Owner-Nilakanthan Nilakanthan Muttatu, Teva lakkaaillam, Veccur, Travancore. Subject-Same as No. 172. Beginning: श्रीहरिः / रमापतिपदाम्भोजपरिस्फुरितमानसम् / सेनापतिमहं वन्दे विष्वक्सेनं निरन्तरम् // स्वभक्तपक्षपातेन तद्विपक्षविदारणम् / नृसिंहमद्भुतं वन्दे परमानन्दविग्रहम् // यदुक्तं पूर्वस्कन्धे 'हतपुत्रा दितिः शक्रपाणिग्राहेण विष्णुना मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् // ' इति / तच्छृत्वा विस्मितः परीक्षित् पृच्छति सम इति त्रिभिःसमः प्रियः सुहृद् ब्रह्मन् भूतानां भगवान् स्वयम् / इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा // नहि समस्य सुहृदश्च वैषम्यं नामास्ति / न च प्रियस्य प्रीतिकर्तृषु वैषम्यं युक्तमित्यर्थः / किश्च यस्य यः प्रयोजनं सिध्यति, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418