Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 369 SANSKRIT MANUSCRIPTS. 389 आनीतं स्वगुणैर्विकृष्य गिरिसिन्धुक्ष्मापतेः सोदरी चर्चा भागवतस्य कर्तुमशिषद्राज्ञी कदाचिद् द्विजम् // श्रीमानविक्रमसहोदरया मुकुन्द लीलामरन्दरसलोलहृदा च राज्या / आज्ञापिता महितभागवतार्थरत्न मालाविलेखनकृते प्रयतामहेऽद्य / सम्प्रत्येकादशस्कन्धव्याख्यानमथ लिख्यते / अस्माभिराज्ञया राज्या विज्ञानविशदात्मनः // प्रायशः श्रीधराचार्यग्रन्थ एवात्र लिख्यते / अन्यग्रन्थश्च कुत्रापि स्वल्प एव स्वकल्पितः // प्रयोजन तु सर्वेषां पदानामिह सान्वयम् / प्रायः प्रक्षिप्तपर्यायमुपादानमनन्यगम् // एवंविधोऽपि प्रारम्भो निर्वोढुमतिदुष्करः / अस्माकं मन्दबुद्धीनां तथापि प्रयतामहे / / राझ्याः स्वाज्ञानुरोधेन प्रीतिलाभो महांश्च नः। श्रीगोविन्दप्रसादश्च विबोधश्च त्रयं फलम् / / क्षमन्तां साहसमिदं सन्तः सन्तोषशालिनः / किश्चास्माननुगृह्णन्तु गुणदोषविवेचकाः // अज्ञानेन यदस्माभिरबद्धमपि भाष्यते / तदन्यदपि नः सर्व श्रीगोविन्दार्पणं भवेत् // प्रवृत्तितः परानन्दकृष्णक्रीडानुवर्णितः / तनिवृत्त्या परानन्दपदारोहोऽनुवर्ण्यते // एवं तावत् दशमस्कन्धे भूभारावतारणाय ब्रह्माद्यर्थनया यदुकु For Private and Personal Use Only

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418