Book Title: Dashvaika Sutram
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ दशवैका० हेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं, संसारादपनयतीत्यर्थः। तच्च नामादि चतुर्विधं, तद्यथा- मङ्गलहारि-वृत्तिः 8|नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं चेति, एतेषां च स्वरूपमावश्यकविशेषविवरणादवसेयमिति निक्षेपः श्रु अमुमेव गाथार्थमुपसंहरन्नाह नियुक्तिकार: | तेऽनुयोनामाइमंगलंपिय चउब्विहं पन्नवेऊणं ॥ २॥ गा:४ व्याख्या-नामादिमङ्गलं चतुर्विधमपि 'प्रज्ञाप्य' प्ररूप्येति गाथार्थः ॥ तत्र समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानात् प्रज्ञाप्य किमत आह . सुयनाणे अणुओगेणाहिगयं सो चउठिवहो होइ । चरणकरणाणुओगे धम्मे गणिए (काले) य दविए य ॥ ३ ॥ व्याख्या-श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः, इयमत्र भावना-भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तम्-"एत्थं पुण अहिगारो सुयणाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविय अणुओगु पईवदिटुंतो ॥१॥" तस्य चोद्देशादयः प्रवर्त्तन्ते इति, उक्तं च-"सुअणाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तई" तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञातस्य च सतः अनुयोगो भवतीत्यतो नियुक्तिकारेणाभ्यधायि 'श्रुतज्ञानेऽनुयोगेनाधिकृत'मिति । 'सः'अनुयोग १ अत्र पुनरधिकारः श्रुतज्ञानेन यतः श्रुतेनैव । शेषाणामात्मनोऽपि च अनुयोगः प्रदीपदृष्टान्तः (न्तात् ) ॥ १ ॥ २ श्रुतज्ञानस्य उद्देशः समुद्देशः अनुज्ञात अनुयोगः प्रवर्तते. SUSTUS Join Education For Private Personel Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 574