Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दशवैका ० हारि-वृत्तिः
॥ ७ ॥
Jain Education
धेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः, 'सङ्ग्रहैककः' शालिरिति, अयमत्र भावार्थ:-सङ्ग्रहः - समुदायः तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेः तथा चैकोऽपि शालिः शालिरित्युच्यते बहवोऽपि शालयः शालिरिति, लोके तथादर्शनात्, अयं चादिष्टानादिष्टभेदेन द्विधा-तत्रानादिष्टो यथा शालिः, आदिष्टो यथा कलमशालिरिति, एवमादिष्टानादिष्टभेदावुत्तरद्वारेष्वपि यथारूपमायोज्यौ, 'पर्यायैककः' एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरं स चानादिष्टो वर्णादिः आदिष्टः कृष्णादिरिति । अन्ये तु समस्त श्रुतस्क - न्धवस्त्वपेक्षयेत्थं व्याचक्षते - अनादिष्टः श्रुतस्कन्धः आदिष्टो दशकालिकाख्य इति, अन्यस्त्वनादिष्टो दशकालिकाख्यः आदिष्टस्तु तदध्ययनविशेषो द्रुमपुष्पिकादिरिति व्याचष्टे, न चैतदतिचारु, दशकालिका| भिधानत एवादेशसिद्धेः । 'भावैकैकः' एको भावः, स चानादिष्टो भाव इति, आदिष्टस्त्वौदयिकादिरिति ।
१ पदेष्वपि प्र० २ चूर्णौ – अणाइ दसगालियं आइ दुमपुप्फिअं सामण्णपुव्वियं एवमादि. ३ उदयभावेकगं दुविहं - अणाइनं उदइओ भावो आइ पसत्थमपसत्थं च तत्थ पसत्थेक्कगं तित्थगरनामगोत्तस्स कम्मस्स उदओ एवमादी, अपसत्येकगं कोहोदओ एवमादि । इयाणि उवसमियखइयखओवसमिया, ते तिष्णिवि भावेकगा णिच्छयणयस्स पसत्यगा चेव, एतेसि अपसत्यो पडिवक्लो णत्थि, कम्हा ?, जम्हा मिच्छद्दिहीणं केइ कम्मंसा खीणा केइ उवसंता, खओवसमेण य कल्लाणबुडी पाडवादिणो गुणा संतावि तेसिं विपरीयगाहित्तणेणं उम्मत्तवयणमिव अप्पमाणं चेव, तम्हा उवसमिअखइअखओवसमिभा भावा सम्मद्दिद्विणो चेव लब्भंति । परिणामिअभावेकगं दुविहं अणाइनं परिणामिओ भावो, आइनं दुविहं- सादिपरिणामिएक्कगं च अणाइपरिणामिएक्कगं च तत्थ साइपरिणामिएक्कगं जहा कसायपरिणओ एवमादी, अणाइपरिणामिएक्कगं जहा जीवो जीवभावेण निःश्चमेव परिणओ । एत्थ कयरेण एक्केण अहिगारो ?, भद्दियायरिओवएसेण – संगहेक्कगेण दत्तिलायरिओवएसेण भावेक्कगेणं अहिगारो, दोण्णिवि एते आएसा अविरुद्धा । इति चूर्णिः.
For Private & Personal Use Only
१ द्रुमपु
ष्पिका०
एककनि
क्षेपः
119 11
jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 574