Book Title: Dashvaika Sutram
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
*****
दशवैका०स्सत्ति कस्यानुयोग? इति वक्तव्यं, तत्र सकलश्रुतज्ञानस्याप्यनुयोगो भवति, अमुं पुनः प्रारम्भमाश्रित्य दश
दशवै० अहारि-वृत्तिः कालिकस्येति। अत्राह-ननु “दसकालियनिहुत्तिं कीत्तइस्सामित्ति” अस्मादेव वचनतः प्रकृतद्वारार्थस्थावगत
नुयोगात्वात् तदुपन्यासोऽनर्थक इति, न, अधिकृतनिक्षेपादिद्वारकलापस्याशेषश्रुतस्कन्धविषयत्वात्, तहलेनैव च
रम्भः नियुक्तिकारेणापि तथोपन्यस्तत्वात्, अस्मादेव स्थानादन्यत्राप्यादौ शास्त्राभिधानपूर्वक उपन्यासः क्रियत
इति भावना । व्याख्यातं लेशतो नियुक्तिगाथादलं, पश्चाद्धं त्वध्ययनाधिकारे यथाऽवसरं व्याख्यास्यामः, यतBास्तत्रैवोपक्रमाद्यनुयोगद्वारानुपूर्व्यादितड्दसूत्रादिलक्षणतदहपर्षदादयश्च वक्तुं शक्यन्ते, नान्यत्र, निर्विषयवादित्यलं प्रसङ्गेन । साम्प्रतं प्रकृतयोजनामेवोपदर्शयन्नाह नियुक्तिकारः
___ एयाइँ परूवेउं कप्पे वण्णियगुणेण गुरुणा उ । अणुओगो दसवेयालियस्स विहिणा कहेयन्वो ॥६॥ व्याख्या-'एतानि' निक्षेपादिद्वाराणि 'प्ररूप्य' व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट्त्रिंशद्गुणसमन्वि-12 तेनेत्यर्थः । अनुयोगो दशवकालिकस्य विधिना' प्रवचनोक्तेन 'कथयितव्य' आख्यातव्य इति गाथार्थः॥सम्प्रत्यजानानः शिष्यः पृच्छति-यदि दशकालिकस्यानुयोगस्ततस्तद्दशकालिकं भदन्त ! किमङ्गमङ्गानि? श्रुतस्कन्धः |श्रुतस्कन्धाः? अध्ययनमध्ययनानि? उद्देशक उद्देशका? इत्यष्टौ प्रश्नाः, एतेषां मध्ये त्रयो विकल्पाः खलुका प्रयुज्यन्ते, तद्यथा-दशकालिकं श्रुतस्कन्धः अध्ययनानि उद्देशकाश्चेति, यतश्चैवमतो दशादीनां निक्षेपः कसेव्यः, तद्यथा-दशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति, तथा चाह नियुक्तिकार:
Jain Education in
E
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 574