Book Title: Dashvaika Sutram
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ दशवैका ० हारि-वृत्तिः ॥४॥ Jain Education चित्पुनर्धर्मकथैवेत्यादि, अनयोश्च वक्तव्यता 'जावंत अज्जवइरा अपुहुत्तं कालियाणुओगस्स । तेणारेण पुहृन्तं कालियसुय दिट्टिवाए य ॥ १ ॥" इत्यादेर्ग्रन्थादावश्यकविशेषविवरणाच्चावसेयेति ॥ इह पुनः पृथक्त्वा - नुयोगेनाधिकारः, तथा चाह नियुक्तिकारः अपुहुत्तपुहुत्ताइं निद्दिसिउं एत्थ होइ अहिगारो । चरणकरणाणुओगेण तस्स द्वारा इमे हुंति ॥ ४ ॥ व्याख्या- 'अपृथक्त्वपृथक्त्वे' लेशतो निर्दिष्टखरूपे निर्दिश्य 'अत्र' प्रक्रमे भवत्यधिकारः, केन ? - 'चरणकरणानुयोगेन' 'तस्य' चरणकरणानुयोगस्य ' द्वाराणि' प्रवेशमुखानि 'अमूनि' वक्ष्यमाणलक्षणानि भवन्तीति गाथार्थः ॥ निक्खेवेगवनिरुत्तविही पवित्तीय केण वा कैस्स ? । तद्दारभेयलक्खेण तयरिपरिसा य सुत्तथो ॥ ५ ॥ व्याख्या - अस्याः प्रपञ्चार्थः आवश्यकविशेषविवरणादवसेयः, स्थानाशून्यार्थ तु सङ्क्षेपार्थः प्रतिपाद्यत इति, 'णिक्खेव' ति अनुयोगस्य निक्षेपः कार्यः, तद्यथा-नामानुयोग इत्यादि, 'एगट्ठत्ति' तस्यैव एकार्थिकानि वक्तव्यानि तद्यथा - अनुयोगो नियोग इत्यादि, 'निरुत्त'त्ति तस्यैव निरुक्तं वक्तव्यम्, अनुयोजनमनुयोगः अनुरूपो वा योग इत्यादि, 'विहि'त्ति तस्यैव विधिर्वक्तव्यो वक्तः श्रोतुश्च तत्र वक्तुः 'सुत्तत्थो खलु पढमो १ यावदार्यवज्रा अपृथक्त्वं कालिकानुयोगस्य । ततोऽर्वाक् ( तत आरात् ) पृथक्त्वं कालिकश्रुते दृष्टिवादे च ॥ १ ॥ २ सूत्रार्थः खलु प्रथमो द्वितीयो निर्युक्तिमिश्रितो भणितः । तृतीयश्च निरवशेष एष विधिर्भवति अनुयोगे ॥ १ ॥ For Private & Personal Use Only अनुयोगविधिद्वाराणि ११ ॥४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 574