Book Title: Chikur Dwatrinshika Author(s): Jitendra B Shah Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf View full book textPage 7
________________ મધુસૂદન ઢાંકી અને જિતેન્દ્ર શાહ Nirgrantha श्री कुमुदचन्द्राचार्य कृताः श्री आदिनाथ स्तुति अपरनामा श्री चिकुरद्वात्रिंशिका (शिखरणी छन्द) मुदेवस्ताद्देव स्त्रिदिवयुवतीमौलिबलभी विट प्रक्रीडन्मुकुटपटलीलालितपदः । स चिंतामाणिक्यामरसुर भिकल्पावनिरुहां सनाभिर्नाभेयस्त्रिभुवनवनीजीवनधनः ॥१॥ गलगर्वग्रन्थिः प्रथमजिननाथस्तुतिपथे न पाथीभूयन्ते धिषणधिषणाऽपि प्रथयति । ममायं विस्फायत्तरणि किरणश्रेणिसरणे. तदेवं हेवाको वियति नियतं वल्गनमयः ।।२।। स्फुरत्वाल्यावस्थासुलभविभवाचापल-कला विलास-व्यासंग-व्यसनरसतः किं नु नटितः। इमां बाला बुद्धिं तव नव नव क्रीडनलवै स्त दिक्ष्वाकुश्रीणां रमण ! रम यिष्यामि किमपि ।।३।। उदश्चत्पौलोमी हृदयदयित-प्रार्थन-कथा प्रथाबीजं स्कन्धद्वयसुचरितश्रीपरिणते। त्रिलोकीनेत्राणाममृतमयसिद्धाञ्जन मियं कवीनां सन्नीवीवरदकबरी ते विजयते ॥४॥ त्वदीयाङ्गे रङ्गत्कनककणिकाकान्ति-कपिशे जगद्वन्धोस्कन्धद्वयशिखरभित्तौकचलता । युगादौ सद्धर्मप्रथनभवने दोषहतये दधौ नीलीनीलाञ्जनमयनवस्थासककलाम् ॥५॥ बभौ नाभिक्षोणीधवभव ! भवत्केशकुरली निलीना पीनांसस्थलफलकयोः कजलकला । गृहीतेवोन्माद्यन्मदमदनसंरंभकदनाभुजाभ्यां मायूरीस्फुटमुपरितछत्रयुगली ।।६।। अहं मन्ये धन्ये नहि महिमभूयिष्ठ ! भवता भवांभो धिर्भीमोप्युभयभुजहेला भिरभितः । ललऽ दुर्लको लघु लसति केशावलि निभा निरेना येनांसे सलिलशबला शैवललता ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11