Book Title: Chikur Dwatrinshika
Author(s): Jitendra B Shah
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 10
________________ Vol. II-1996 मुध्यायार्थ ila "९ि२ क्षत्रिशिst" मुमुक्षोस्ते दीक्षोपगमसमये कुंतलतति ललन्तीयं कार्तस्वरमयभुजस्तम्भशिरसि । प्रवेशे तत्कालं प्रसृमर मनःपर्यवविदो मुदामाङ्गल्यम्रग्दलवलयलीलां कलयति ॥२४॥ मुमुक्षो निक्षिप्य स्वतनुकनकं दुस्तपतपो उनले ज्वालाश्रयिणि नियतं शोधित मिदम् । तवांसे येनेश ! स्फुटति कबरीवल्लरिनिभा - द्विभात्युचैरेषा गलितमलकालुष्यपटली ॥२५॥ उदश्चद्ब्रह्मद्वा:सदनवलभी केवल विदो धिरोढुं विभ्राणा हरितमणिनिश्रेणिकरणिम् । त्रिलोकं सल्लो कंप्रि(पृ)णमसृणकेशांकुरवनी पुनीतां शीतांशुयुति वित तिसर्वकषमुखाः ॥२६॥ हतक्लेशाः केशाः कुलकरकुलीनांऽसलुलिता स्तवोन्मीलनीलांबुरुहसुभगं भावुकविभाः। दधुर्नीलोत्फुल्लद्वदनकमलाहन्त्यकमला विलासार्थ दोलायुगललतिका-रज्जुतुलनाम् ।।२७।। जगहोहो मोहः स खलु विषमेषुः खलतमो महायोधः क्रोधः समितिसममेते बत जिता । तथाप्यावां नाथः कथमपि दृशा नेक्षत इति त्वदीयांसौ काष्ण्यं विमद ! दधतु स्ती कचमिषात् ।।२८।। त्रिलोकीकल्पद्रो ! किल युगलधर्मव्यतिगमे धराकल्पाः कल्पावनिज निवहा वैभव जिताः। त्वया तत्कालं ये समदमुदमूल्यन्त विकटा जटाजाली तेषां परिणमति केशावलि तदा ॥२९॥ मुमुक्षूणां तादृक् शमरसकृते ध्यान विवरम् - विविक्षणां क्षीणांतरतमतमः पुस्तकमसि । महार्थंकल्पस्य ध्रुवमय विकल्पस्य यदिमा जिनेन्दो ! दीप्यन्ते किमपि लिपयः केशकपटात् ॥३०॥ तवाबन्धस्कन्धस्थल विलुलिता लुम्पतु सता मतान्तं लिम्पन्ती भृशममृतपट्टैरिव दृशः। युगादिश्रीतीर्थंकर चिकुरलेखा नवयवांकुराली कर्णान्ते नियतमवतंसाय रचिता ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11