Book Title: Chikur Dwatrinshika
Author(s): Jitendra B Shah
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 8
________________ Vol. II 1996 કુમુદચન્દ્રાચાર્ય પ્રણીત “ચિકુર હાર્નિંશિકા” ध्रुवं सा श्रीर्देवीवरदमरुदेवा भवभवन् मुखाम्भोजक्रीडाकनकवलयौ खेल ति मुदा । सदोपास्ते पाच हरिरिह रिसंसा लसद्दमा(दिमा) कचव्याजायेनोज्वलतमतमालद्युतिततिः ॥८॥ विभो श्रुत्वा गङ्गां घनतरतरङ्गाम्बुतरलां त्रिलोकीजवालां किल निपतनाभैरव भुवि । धूवं साम्ये काम्ये त्वयि जयिनि तीर्थे कचलता छलान्मौलेः शृङ्गाल्लसति पतयालू रविसुता ॥९॥ त्रिलोकी तिग्मांशो ! मिलदमललावण्यलहरी परीतं स्फीतं श्रीमुखसरसिज ते विजयते । सदोपान्ते कान्ता चिकुरकुरलीनीलनलिनीविनीलालीना यद्भमरतरुणीधोरणिरियम् ॥१०।। जगदृश्वनिश्वान्पवतु भवतः काश्चनरुचौ कपोले लोलन्ती ललितवलिता कुन्तललता । तपोलक्ष्मीलीलापरिणयमहापर्वणि कृता विचित्रापत्राली मृगमदमयीवाग (घ) दमनः ॥११॥ तदा सत्यं सत्त्वाच्छकटमुखभाजा स्मितमुख ! । त्वया दधेऽनद्वानणुगुणमहासंयमभरः । यतः स्कन्धाबन्धे चिहुर निवहश्रीपरिणते किणाः श्रेणीभूताः वृषभ ! विजयन्ते जिनपते ! ॥१२॥ अहं जाने हेलाहतवृजिननीरञ्जनजिन !! प्रदीपस्तेस्वान्ते ज्वलति विमलः केवलमयः । समन्ताद्येनायं श्रवणविवरा निर्गत हि तेंड जनस्तोमः सोमानन ! घनविनीलो विलसति ॥१३।। ध्रुवं देवोद्दधे विष (य)मयजंबालकलिलात्. त्रिलोकी कारुण्याकलिकलुषकूलंकषमुखम् । वृषस्कन्धोत्सप्रवरकवरीमञ्जरिमिषाद्विलना येनेयं भुजशिखरयोः पङ्ककणिका ॥१४॥ अमन्दम्भिन्दाने भृशतमम विद्यांधतमसं शुचिब्रह्मज्योतिर्बत नियतमन्तःस्फुरति ते। शिरोजालीव्याजाद्यदमुकुलनीलोत्पलदल प्रभाचौरी चश्चत्युपरि परितो धूमलतिका ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11