________________
Vol. II 1996
કુમુદચન્દ્રાચાર્ય પ્રણીત “ચિકુર હાર્નિંશિકા”
ध्रुवं सा श्रीर्देवीवरदमरुदेवा भवभवन्
मुखाम्भोजक्रीडाकनकवलयौ खेल ति मुदा । सदोपास्ते पाच हरिरिह रिसंसा लसद्दमा(दिमा)
कचव्याजायेनोज्वलतमतमालद्युतिततिः ॥८॥
विभो श्रुत्वा गङ्गां घनतरतरङ्गाम्बुतरलां
त्रिलोकीजवालां किल निपतनाभैरव भुवि । धूवं साम्ये काम्ये त्वयि जयिनि तीर्थे कचलता
छलान्मौलेः शृङ्गाल्लसति पतयालू रविसुता ॥९॥
त्रिलोकी तिग्मांशो ! मिलदमललावण्यलहरी
परीतं स्फीतं श्रीमुखसरसिज ते विजयते । सदोपान्ते कान्ता चिकुरकुरलीनीलनलिनीविनीलालीना यद्भमरतरुणीधोरणिरियम् ॥१०।।
जगदृश्वनिश्वान्पवतु भवतः काश्चनरुचौ
कपोले लोलन्ती ललितवलिता कुन्तललता । तपोलक्ष्मीलीलापरिणयमहापर्वणि कृता
विचित्रापत्राली मृगमदमयीवाग (घ) दमनः ॥११॥
तदा सत्यं सत्त्वाच्छकटमुखभाजा स्मितमुख ! ।
त्वया दधेऽनद्वानणुगुणमहासंयमभरः । यतः स्कन्धाबन्धे चिहुर निवहश्रीपरिणते
किणाः श्रेणीभूताः वृषभ ! विजयन्ते जिनपते ! ॥१२॥ अहं जाने हेलाहतवृजिननीरञ्जनजिन !!
प्रदीपस्तेस्वान्ते ज्वलति विमलः केवलमयः । समन्ताद्येनायं श्रवणविवरा निर्गत हि तेंड
जनस्तोमः सोमानन ! घनविनीलो विलसति ॥१३।।
ध्रुवं देवोद्दधे विष (य)मयजंबालकलिलात्.
त्रिलोकी कारुण्याकलिकलुषकूलंकषमुखम् । वृषस्कन्धोत्सप्रवरकवरीमञ्जरिमिषाद्विलना येनेयं भुजशिखरयोः पङ्ककणिका ॥१४॥
अमन्दम्भिन्दाने भृशतमम विद्यांधतमसं
शुचिब्रह्मज्योतिर्बत नियतमन्तःस्फुरति ते। शिरोजालीव्याजाद्यदमुकुलनीलोत्पलदल
प्रभाचौरी चश्चत्युपरि परितो धूमलतिका ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org