________________
મધુસૂદન ઢાંકી અને જિતેન્દ્ર શાહ
Nirgrantha
स्वयंबोधो बोधामृतरसभृतः पूर्णकलश
खिलोकीमाङ्गल्यस्त्वमसि कपिशः काश्चनरुचा। कृतोत्कण्ठे कण्ठे लुठति यदियं कुन्तलमयी
लसदलक्ष्मी लीलालयकुवलयस्मेरवलयी ॥१६॥
अविद्यामूर्छाल-त्रिभुवनजनोज्जीवन ! जिन !
स्फुरशुक्लध्यानामृतलहरिपूर्ण ध्रुवमसि । अखण्डं त्वं कुण्ड यदमलमिलत्कुन्तलमिषा
दुपान्तं नोमुश्चत्युरगनिकरा या मिकवराः ।।१७।।
प्रभाभिर्दिकुक्षिभरिभिरुदयी कल्मषमुषो
मुखेन्दुनंद्यात् ते त्रिभुवनसुधापारणमहः । कुहूः सूचीभेद्यांधतमसमयी संगमसुखा
न्यवाप्तुं तत्पूर्व यमिव समुपास्ते कचमिषात् ।।१८।।
अतान्तस्तत्त्वोनमदसुमतां वाङ्मनसयो:
समन्तादस्ताघः समरसमहानीरधिरसि । वितेने तेनेयं ननु चिकुरवल्ली विकसता
तताभीसुवेला वनघनतमालावनिरुहः ।।१९।।
त्रिलोकीमाध्यस्थं दधदधिकमाका लमचल:
सुमेरुस्त्वं स्वामिन्विकचरुचिकल्याणरुचिरः। भुजाशृङ्गोत्संङ्गे चिकुरनिभतो नन्दनवनीविनीला यद्दत्ते हृदि मुदमुदनां सुमनसाम् ॥२०॥
कषोत्तीर्णस्वर्णविषि वपुषि सैया सुखयुता
जगन्ति प्रेशन्ती तव चिकुरलेखा जिनवृष ! । गिरेः शृङ्गेत्तुङ्गे बहुलविलसत्ौरिकरसे -
शयालुर्नीरंध्रा नवमुदिरमालेव मधुरा ॥२१॥ जगन्नेतर्नेता हरिहरिहरिकेशकणिका
भवत्कंठक्रोडान्ति कविसमराः किं पुनरमी। परीरंभारंभाद्भुतरभसन्मुक्तितरुणी
भुजामालो द्वेल्लन्मणिगणरणत्कणकिणा:॥२२॥
ध्रुवं कर्मक्लेशावलिनिखिलदन्ताव (ब)लबल
च्छिदाऽलंकर्मीणस्त्वमसि जिनगन्धेभकलभ !। कपोलान्ते लोला विरल विगलहानस लिल
छटाछायां धत्ते भ्रमरहरिणी येन कबरी ॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org