________________
Vol. II-1996
मुध्यायार्थ ila "९ि२ क्षत्रिशिst"
मुमुक्षोस्ते दीक्षोपगमसमये कुंतलतति
ललन्तीयं कार्तस्वरमयभुजस्तम्भशिरसि । प्रवेशे तत्कालं प्रसृमर मनःपर्यवविदो
मुदामाङ्गल्यम्रग्दलवलयलीलां कलयति ॥२४॥
मुमुक्षो निक्षिप्य स्वतनुकनकं दुस्तपतपो
उनले ज्वालाश्रयिणि नियतं शोधित मिदम् । तवांसे येनेश ! स्फुटति कबरीवल्लरिनिभा -
द्विभात्युचैरेषा गलितमलकालुष्यपटली ॥२५॥ उदश्चद्ब्रह्मद्वा:सदनवलभी केवल विदो
धिरोढुं विभ्राणा हरितमणिनिश्रेणिकरणिम् । त्रिलोकं सल्लो कंप्रि(पृ)णमसृणकेशांकुरवनी
पुनीतां शीतांशुयुति वित तिसर्वकषमुखाः ॥२६॥ हतक्लेशाः केशाः कुलकरकुलीनांऽसलुलिता
स्तवोन्मीलनीलांबुरुहसुभगं भावुकविभाः। दधुर्नीलोत्फुल्लद्वदनकमलाहन्त्यकमला
विलासार्थ दोलायुगललतिका-रज्जुतुलनाम् ।।२७।। जगहोहो मोहः स खलु विषमेषुः खलतमो
महायोधः क्रोधः समितिसममेते बत जिता । तथाप्यावां नाथः कथमपि दृशा नेक्षत इति
त्वदीयांसौ काष्ण्यं विमद ! दधतु स्ती कचमिषात् ।।२८।। त्रिलोकीकल्पद्रो ! किल युगलधर्मव्यतिगमे
धराकल्पाः कल्पावनिज निवहा वैभव जिताः। त्वया तत्कालं ये समदमुदमूल्यन्त विकटा
जटाजाली तेषां परिणमति केशावलि तदा ॥२९॥
मुमुक्षूणां तादृक् शमरसकृते ध्यान विवरम् -
विविक्षणां क्षीणांतरतमतमः पुस्तकमसि । महार्थंकल्पस्य ध्रुवमय विकल्पस्य यदिमा
जिनेन्दो ! दीप्यन्ते किमपि लिपयः केशकपटात् ॥३०॥ तवाबन्धस्कन्धस्थल विलुलिता लुम्पतु सता
मतान्तं लिम्पन्ती भृशममृतपट्टैरिव दृशः। युगादिश्रीतीर्थंकर चिकुरलेखा नवयवांकुराली कर्णान्ते नियतमवतंसाय रचिता ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org