________________
મધુસૂદન ઢાંકી અને જિતેન્દ્ર શાહ
Nirgrantha
श्री कुमुदचन्द्राचार्य कृताः श्री आदिनाथ स्तुति अपरनामा श्री चिकुरद्वात्रिंशिका (शिखरणी छन्द)
मुदेवस्ताद्देव स्त्रिदिवयुवतीमौलिबलभी
विट प्रक्रीडन्मुकुटपटलीलालितपदः । स चिंतामाणिक्यामरसुर भिकल्पावनिरुहां
सनाभिर्नाभेयस्त्रिभुवनवनीजीवनधनः ॥१॥
गलगर्वग्रन्थिः प्रथमजिननाथस्तुतिपथे
न पाथीभूयन्ते धिषणधिषणाऽपि प्रथयति । ममायं विस्फायत्तरणि किरणश्रेणिसरणे.
तदेवं हेवाको वियति नियतं वल्गनमयः ।।२।। स्फुरत्वाल्यावस्थासुलभविभवाचापल-कला
विलास-व्यासंग-व्यसनरसतः किं नु नटितः। इमां बाला बुद्धिं तव नव नव क्रीडनलवै
स्त दिक्ष्वाकुश्रीणां रमण ! रम यिष्यामि किमपि ।।३।।
उदश्चत्पौलोमी हृदयदयित-प्रार्थन-कथा
प्रथाबीजं स्कन्धद्वयसुचरितश्रीपरिणते। त्रिलोकीनेत्राणाममृतमयसिद्धाञ्जन मियं
कवीनां सन्नीवीवरदकबरी ते विजयते ॥४॥
त्वदीयाङ्गे रङ्गत्कनककणिकाकान्ति-कपिशे
जगद्वन्धोस्कन्धद्वयशिखरभित्तौकचलता । युगादौ सद्धर्मप्रथनभवने दोषहतये
दधौ नीलीनीलाञ्जनमयनवस्थासककलाम् ॥५॥
बभौ नाभिक्षोणीधवभव ! भवत्केशकुरली
निलीना पीनांसस्थलफलकयोः कजलकला । गृहीतेवोन्माद्यन्मदमदनसंरंभकदनाभुजाभ्यां मायूरीस्फुटमुपरितछत्रयुगली ।।६।।
अहं मन्ये धन्ये नहि महिमभूयिष्ठ ! भवता
भवांभो धिर्भीमोप्युभयभुजहेला भिरभितः । ललऽ दुर्लको लघु लसति केशावलि निभा
निरेना येनांसे सलिलशबला शैवललता ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org