Book Title: Chikur Dwatrinshika Author(s): Jitendra B Shah Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf View full book textPage 9
________________ મધુસૂદન ઢાંકી અને જિતેન્દ્ર શાહ Nirgrantha स्वयंबोधो बोधामृतरसभृतः पूर्णकलश खिलोकीमाङ्गल्यस्त्वमसि कपिशः काश्चनरुचा। कृतोत्कण्ठे कण्ठे लुठति यदियं कुन्तलमयी लसदलक्ष्मी लीलालयकुवलयस्मेरवलयी ॥१६॥ अविद्यामूर्छाल-त्रिभुवनजनोज्जीवन ! जिन ! स्फुरशुक्लध्यानामृतलहरिपूर्ण ध्रुवमसि । अखण्डं त्वं कुण्ड यदमलमिलत्कुन्तलमिषा दुपान्तं नोमुश्चत्युरगनिकरा या मिकवराः ।।१७।। प्रभाभिर्दिकुक्षिभरिभिरुदयी कल्मषमुषो मुखेन्दुनंद्यात् ते त्रिभुवनसुधापारणमहः । कुहूः सूचीभेद्यांधतमसमयी संगमसुखा न्यवाप्तुं तत्पूर्व यमिव समुपास्ते कचमिषात् ।।१८।। अतान्तस्तत्त्वोनमदसुमतां वाङ्मनसयो: समन्तादस्ताघः समरसमहानीरधिरसि । वितेने तेनेयं ननु चिकुरवल्ली विकसता तताभीसुवेला वनघनतमालावनिरुहः ।।१९।। त्रिलोकीमाध्यस्थं दधदधिकमाका लमचल: सुमेरुस्त्वं स्वामिन्विकचरुचिकल्याणरुचिरः। भुजाशृङ्गोत्संङ्गे चिकुरनिभतो नन्दनवनीविनीला यद्दत्ते हृदि मुदमुदनां सुमनसाम् ॥२०॥ कषोत्तीर्णस्वर्णविषि वपुषि सैया सुखयुता जगन्ति प्रेशन्ती तव चिकुरलेखा जिनवृष ! । गिरेः शृङ्गेत्तुङ्गे बहुलविलसत्ौरिकरसे - शयालुर्नीरंध्रा नवमुदिरमालेव मधुरा ॥२१॥ जगन्नेतर्नेता हरिहरिहरिकेशकणिका भवत्कंठक्रोडान्ति कविसमराः किं पुनरमी। परीरंभारंभाद्भुतरभसन्मुक्तितरुणी भुजामालो द्वेल्लन्मणिगणरणत्कणकिणा:॥२२॥ ध्रुवं कर्मक्लेशावलिनिखिलदन्ताव (ब)लबल च्छिदाऽलंकर्मीणस्त्वमसि जिनगन्धेभकलभ !। कपोलान्ते लोला विरल विगलहानस लिल छटाछायां धत्ते भ्रमरहरिणी येन कबरी ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11