Book Title: Chellana Mahasati Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ स्य भूपतेर्दत्ता 2. तृतोया मृगावतो कौशांबोनाथस्य शतानोकाख्यस्य नृपते देता 3. चतुर्थी शिवाख्या | चेल्लणा तनया उज्जयिनीस्वाभिनः प्रद्योतनाख्यस्य भूपतेर्दत्ता 4. पंचमी ज्येष्टाख्या पुत्री कुंडग्रामाधिपस्य श्रीवोचरित्रं रप्रभुज्येष्टभ्रातुनदिवर्धनस्यं दत्ता 5. षष्ठो सुज्येष्टा, सप्तमो च चेल्लणाऽयापि कुमारिके एव राजभुवने में // 2 // तिष्टतःस्म. ते द्वे अपि कन्ये रतिप्रोतितुल्ये अतुल्यरूपश्रियं धारयं या धर्मका कुशले बभूवतुः. सकल कलाकलापकुशले ते द्वे अपि मिथः परमप्रोतियुते साक्षात् मार्तद्वयरूपे सरस्वत्याविव रेजतुः. अथान्ये युस्ताभ्यां सुज्येष्टाचेल्लणाभ्यामलंकृते शुद्धांतःपुरे कापि स्थविरा मिथ्यात्विनी तापप्ती समागता. सा च तयोरग्रे शिवधर्मोपदेशं दातुं लग्ना, तया च तस्य शिवधर्मस्य महतो प्रशंसा कृता. परं जैनधर्मदृढहदिया सुज्येष्टा तयोक्त शिवधर्म तिरस्कारयामास. यथा-कूपे स्यादधमं स्नानं / वापीस्नानं च मध्यमं // तडागे वर्जयेत् स्नानं / नद्यां स्नानं न शोभनं // 1 // गृहे चैवोत्तमं स्नानं / नदीस्नानं तु मध्यमं // कूपे / चाप्यधर्म स्नानं / तडागे नैव कारयेत् // 2 // इत्याधुक्त्वा तया सुज्येष्टया जिनधर्मे स्थापिते सति क्रुद्धा 2 सा तापसी उल्लंठतया यथातथा जल्पितुं लग्ना, जिनधर्मस्य च निंदां कतुं प्रवृत्ता. तदा कोपातुराभ्यां Jun Gun Aaradhak TNPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14