Book Title: Chellana Mahasati Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ .. चेल्लणा स्तोकैरेव दिनैरतीवसुंदरं श्रेणिकनृपस्वरूपं चित्रपट्टे चित्रयित्वाऽभयकुमाराय समर्पयत्. तन्मनोहरं चि. . तितस्वरूपं विलोक्य संतुष्टोऽभयकुमारस्तस्मै चित्रकारायः सन्मानपुरस्सरं भूरि द्रव्यं ददौ. अथ स्वकीय-2 चरित्रं कि वेषपरावर्तनं विधाय वणिग्वेषं च कृत्वा स वैशालीनगया समायातः. तत्र च स. भूपांतःपुरनिकटे भाट- 2 केनैकमापणं जग्राह. आपणे च विविधसुगंधिद्रव्याणि, मनोहरदर्पणान् , सुगंधितैलानि, मनोहरचीवस- 2 यादीनि महिलागणहृदयाकर्षणाय स्थापयामास. अथ तत्र क्रयार्थमागतानामंतःपुरचेटीनां स्वल्पेनैव मू ल्येनभूरि सुगंधिद्रव्यतैलादोनि सोऽर्पयामास. तेन सर्वा अप्यंतःपुरदास्यस्तस्यैवापणात्तानि वस्तूनि जग्रहः. [का ततः कियदिनानंतरं सोऽभयकुमारः पटे चित्रितं तत्श्रेणिकनृपस्वरूपं निजापणद्वाराग्रे प्रलंबितं स्थापयामास. इतो वस्तुकयाथ तत्र समागता सुज्येष्टाया दासी प्रलंबितं तं मनोहरं चित्रपटं दृष्ट्वा प्राप्तकोतुकाऽभयकुमारं पप्रच्छ, भो वणिगुत्तम ! कस्येदं मनोहरं स्वरूपं विद्यते ? अभयेनोक्तं; इदं हि मदीयस्वामिनः श्रेणिकभूपस्य स्वरूपमालेखितं वर्तते. ततो गृहीतसुगंधिद्रव्यजाता सा दासी सुज्येष्टायाः समीपे समेत्य तच्चित्रस्वरूपवार्तामकथयत्. तदा कौतुकोत्ताला सा सुज्येष्टापि तच्चित्रपट्टदर्शनातुरा दासी VEGEVECS वापीर के माराधनः न.. मक्क्षदर परि जक्य P.P.AC Gunratnasur MS Jun Gun Aaradhak TrustPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14