Book Title: Chellana Mahasati Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ चेल्लया। सुरंगायामेव युद्धं कुर्वता तेन श्रेणिकांगरक्षका सुलेसीया द्वात्रिंशत्पुत्रा हताः: इतः श्रेणिकनृपोऽप्यतिवे गेनाश्चो प्रेरयन् सुरंगाया बहिनिःसृत्य राजगृहप्रत्यंचालीत्. वैरंगिकश्च निष्फलीभूतो म्लानास्यः पश्चात्सचरित्रं ID मायातः. अथ चेल्लणावियोगात् खिन्ना सुज्येष्ठा स्वमनोरथं चालभमाना विषयेभ्यो विरक्ता पितरमापृच्छय का // 9 // चंदनार्यायाः समीपे प्रवज्यामुपाददे. अथ मागें सुज्येष्टाया अभिधानेनाह्वयंतं श्रेणिकंप्रति चेल्लणावत्, स्वामिन् ! सुज्येष्टा तु न समायाता, तत्कनिष्टा भगिनी चेल्लणाभिधानाहं समागतास्मि. तत् श्रुत्वाणको व्याजहार, तर्हि मुधैव मम प्रयासोऽभूत्. तदा चेल्लणा जगौ, स्वामिन् ! अहमपि तस्या एव कनिष्टा / भगिनी तव वल्लभा जातास्मि. तत् श्रुत्वा श्रेणिकोऽपि तस्याश्चेल्लणाया लाभादपि स्वं कृतार्थ मन्यमानः | परमानंदं प्राप्तः क्रमेण राजग्रहे नगरें समायातः. सर्वेषामपि सुलसापुत्राणां च मरणं निशम्य स युगपदेव हर्षविषादाभ्यामालिंगितः ततः श्रेणिकभूपो महोत्सवेन तां चेल्लणां पर्यणेषीत्. अथ निजपुत्राणां मरणं निशम्य सुलसातीवविलापं चकार. परमभयकुमारस्तामनित्यभावनाभिन्नैः कोमलर्वचनामृतैराश्वासयामास. अथ चेल्लणाया विनयादिगुणैरतीवसंतुष्टः श्रेणिको नृपस्तस्याः कृते एकस्तंभमावासं कारयितुं / Ac. Gunratnasuri M.S. . . Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14