Book Title: Chatusharan Prakirnakam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
२१
तथा विमुक्तः - परित्यक्तः परणीयपदार्थेषु संरंभः- आटोपो यैस्ते तथा, निष्पन्नसर्व प्रयोजनत्वात्तेषां तथा 'भुवनं - जीवलोकस्तदेव यद्गृहमिव गृहं तस्य संसारगर्तायां पततो धरणेरक्षणे स्तम्भा इव स्तम्भाः, तथा 'निरारम्भा' निर्गता - बहिभूता आरम्भेभ्यः, सर्वथा कृतकृत्यत्वात्तेषां ते एवंभूताः सिद्धा मम शरणं - आलम्बनं भवन्तु ॥ एतेन सिद्धाख्यं द्वितीयं शरणमभिहितं ॥ २६ ॥ अथ साधुशरणं प्रतिपित्सुर्यदभिधत्ते तदाह
9
सिद्धसरणेण नयबंभ
हेउ साहुगुणजणिअअणुराओ (बहुमाणो ) । मेइणिमिलन्तसुपसत्थ-मत्थओ तत्थिमं भणइ ||३०|| जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा । नाणाइएहिं सिवसुक्ख साहगा साहुणो सरणं ॥ ३१ ॥ केवलिणो परमोहि विउलमइ सुअहरा जिणमयंमि आयरियउवज्झाया ते सव्वे साहुणो सरणं ॥ ३२ ॥ चउदसदसनवपुव्वी दुवालसिक्कारसंगिणो जे अ । जिणकप्पअ (प्पा) हालंदिअ परिहारविसुद्धिसाहू अ |३३|
१. भुवनं त्रिभुवनं तदेव गृहं तस्य धरणं अवष्टम्भनं तत्र स्तम्भा इव स्तम्भाः, भुवन लोकस्य दुर्गती पततः स्वशरणप्रतिपत्तुः स्थिराधारभूतत्वात्तेषां ( इति प्रत्यन्तरे ) ।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56