SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २१ तथा विमुक्तः - परित्यक्तः परणीयपदार्थेषु संरंभः- आटोपो यैस्ते तथा, निष्पन्नसर्व प्रयोजनत्वात्तेषां तथा 'भुवनं - जीवलोकस्तदेव यद्गृहमिव गृहं तस्य संसारगर्तायां पततो धरणेरक्षणे स्तम्भा इव स्तम्भाः, तथा 'निरारम्भा' निर्गता - बहिभूता आरम्भेभ्यः, सर्वथा कृतकृत्यत्वात्तेषां ते एवंभूताः सिद्धा मम शरणं - आलम्बनं भवन्तु ॥ एतेन सिद्धाख्यं द्वितीयं शरणमभिहितं ॥ २६ ॥ अथ साधुशरणं प्रतिपित्सुर्यदभिधत्ते तदाह 9 सिद्धसरणेण नयबंभ हेउ साहुगुणजणिअअणुराओ (बहुमाणो ) । मेइणिमिलन्तसुपसत्थ-मत्थओ तत्थिमं भणइ ||३०|| जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा । नाणाइएहिं सिवसुक्ख साहगा साहुणो सरणं ॥ ३१ ॥ केवलिणो परमोहि विउलमइ सुअहरा जिणमयंमि आयरियउवज्झाया ते सव्वे साहुणो सरणं ॥ ३२ ॥ चउदसदसनवपुव्वी दुवालसिक्कारसंगिणो जे अ । जिणकप्पअ (प्पा) हालंदिअ परिहारविसुद्धिसाहू अ |३३| १. भुवनं त्रिभुवनं तदेव गृहं तस्य धरणं अवष्टम्भनं तत्र स्तम्भा इव स्तम्भाः, भुवन लोकस्य दुर्गती पततः स्वशरणप्रतिपत्तुः स्थिराधारभूतत्वात्तेषां ( इति प्रत्यन्तरे ) ।
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy