________________
२२
खीरासवमहुआसव - संभिन्नस्सोअकुट्ठवुडी अ । चारणवे उग्विषयानुसारिणो साहुणो सरणं ॥ ३४ ॥ उज्झअवय (इ) र विरोहा निच्चमदोहा पसंतमुहसीहा | अभिम(ग) धगुणसंदोहा हयमोहा साहुणो सरणं |३५| खंडिअसिणेहदामा अकामधामा निकामसुहकामा | सुपुरिसमणाभिरामा आयारामा मुणी सरणं ॥ ३६ ॥ मिल्हिअविसयकसाया
उज्झिअघरघर णिसंग सुहसाया ।
अकलिअहरिसविसाया
साहू सरणं गयपमाया (विहुअसोआ) ॥ ३७ ॥ हिंसाइदोससुन्ना
कयकारुण्णा सयंभुरुषपण्णा (पुण्णा) (भरुपपन्ना) । अजरामर पह (बहु) खुण्णा साहू सरणं सुकयपुण्णा |३८| कामविडंबनचुक्का कलिमलमुक्का विवि (मु)क्कचोरिका । पावरयसुरयरिका साहू गुणरयणच (वि) चिक्का ॥ ३९ ॥ साहुत्त सुद्विआ जं आयरिआई तओ अ ते साहू | साहुभणिए (गहणे)ण गहिआ तम्हा ते साहुणो सरणं ॥ ४०
'सिद्ध'त्ति, नया-नैगमादयस्तैरुपलक्षितं यद्ब्रह्म-श्रुतज्ञानं द्वादशाङ्गरूपं 'नयभङ्गप्रमाणगमगहन' मिति वचनातस्य नयब्रह्मणो ये हेतवः - कारणभूताः साधुगुणा - विनयादयो, विनयादिगुणसम्पन्नस्यैव श्रुतावाप्तेः तेषु नयब्रह्महेतुषु