Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 9
________________ किञ्चित् प्रास्ताविकम् स्याद्वाद कलिका कर्तीरोऽपि नाम्ना राजशेखरा इति जैनग्रन्थावल्यां निर्देशः । एतत्प्रणयनसमयः १२१४तमो वैक्रमायाब्द इति तत्र सूचितम् । अनेनानुमीयते यदुतैते न प्रस्तुताः । किश्च कर्पूरमञ्जरी - काव्यमीमांसा -बालभारत- बालरामायण- विद्धशालभञ्जिकाप्रणेतारो राजशेखरा अप्येभ्यो मलधारिनूरिभ्यो भिन्ना एव । लुङ् ( Aorist ) प्रयोगप्रचुरस्यास्य प्रबन्धकोशस्य संशो धनकार्ये साधनीभूतं पुस्तकचतुष्टयम् । तत्र क सञ्ज्ञकं पुण्यपत्तनस्थप्राच्यविद्यासंशोधनमन्दिरसत्कं हस्तलिखितम्, ख-घ -सञ्ज्ञात्मके मुम्बापुर्या रॉयल एशियाटिक्सोसायटिसत्के हस्तलिखिते, ग - स तु श्रीहेमचन्द्राचार्यग्रन्थावल्यां विंशतितमाङ्करूपेण प्रसिद्धिं नीतम् । एतस्मिन् पुस्तकचतुष्के क-ख - सञ्ज्ञयोः प्रायः परस्परा पाठसदृशता दरीदृश्यते, ग-घ -सञ्ज्ञयोरपि च तथाविभ्रता । घ-सञ्ज्ञा हस्तलिखिता प्रतिः शेषापेक्षया शुद्धतमा, परन्तु न चैतस्या एवाधारेण संशोधनं शक्यम् । किञ्च पुस्तकचतुष्टये प्राप्तेऽपि कतिचन स्थलानि सन्देहास्पदानि सन्ति । अस्य सम्पादनविधावनुगृहीतोऽस्मि महाशयैस्त्रिभिः । तत्र १३६तमानां पृष्ठानां द्वितीयवेलाशोधनपत्राणामेकस्या प्रतेः समीक्षणेनोपकृतोऽहं दक्षिणविहारिमुनिवर्य श्री अमरविजयशिष्यरत्नमुनिश्रीचतुरविजयैः सम्पूर्णस्य ग्रन्थस्य मुद्रणवेलाशोधनपत्राणां तु डॉ. वासुदेवराव गोपालराव पराञ्जपे एम्. ए., एलएल. बी. इत्येभिर्महानुभावैः । अपरश्चाहमृणीकृतः श्री फार्बस गुजराती समया यया जैनसाहित्यप्रचारकार्ये सुयोगः समर्पितो महाम् । एवं यथासाधनं सम्पादितो विषमस्थानेषु टिप्पनकैर्विशिष्टपरिशिष्टैश्व समलङ्कतोऽयं ग्रन्थः सायन्तः समीक्ष्यतां समीक्षकैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 320