Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 16
________________ ० प्रबन्धः ] प्रबन्धकोशेत्यपराजये चतुर्दशपूर्वी समागतः । भद्रबाहु-वराही तद्देशनां शुश्रुवतुः । यथाभोगा भगुरवृत्तयो बहुविधास्तैरेव चायं भव स्तत्त्वस्येह कृते परिभ्रमत रे लोकाः । सृ(कृ?)तं चेष्टितैः । आशापाशशतोपशान्तिविशदं चेतः समाधीयतां ___ क्वाप्यात्यन्तिकसौख्यधामनि यदि श्रद्धेयमस्मद्वचः ॥ १ ॥ एतच्छ्वणमात्रत एव प्रतिबुद्धौ गृहं गत्वा तौ मन्त्रयेते स्म-जन्म ५ कथं वृथा नीयते । तावद् भोगसामग्री नास्ति, तर्हि योगः साध्यते । अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः __ पृष्ठे लीलावलयराणितं चामरग्राहिणीनाम् । यद्यत्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः ! प्रविश सहसा निर्विकल्पे समाधौ ॥१॥ इति विमृश्य द्वावपि बान्धवौ प्रवव्रजतुः । भद्रबाहुश्चतुर्दशपूर्वी षट्त्रिंशद्गुणसम्पूर्णः सूरिरासीत् । १ दशवैकालिक-२ उत्तराध्ययन-३ दशाश्रुतस्कन्ध-४ कल्प-५ व्यवहार-६ आवश्यक-७ सूर्यप्रज्ञप्ति-८ सूत्रकृत-९ आचा- १५ राङ्ग-१० ऋषिभाषिताख्यग्रन्थदशकप्रतिबद्धदशनियुक्तिकारतया पप्रथे, भ(भा?)द्रबाहवीं नाम संहितां च व्यरचयत् । तदा आर्यसम्भूतिविजयोऽपि चतुर्दशपूर्वी वर्तते। श्रीयशोभद्रसूरीणां स्वर्गगमनं जातम् । भद्रबाहुसम्भूतिविजयौ स्नेहपरौ परस्परं भव्याम्भोरुहभास्करौ विहरतो 'भरते' पृथक् पृथक् । वराहोऽपि २० विद्वानासीत् ; केवलमखर्वगर्वपर्वतारूढः सूरिपदं याचते भद्रबाह्वाह्नसहोदरपार्थात् । भद्रबाहुना भाषितः सः-वत्स ! विद्वानसि, क्रियावानसि, परं सगर्वोऽसि; सगर्वस्य सूरिपदं न दभः । एतत् सत्यमपि तस्मै न सस्वदे, यतो 'गुरुवचनममलमपि महदुपजनयति श्रवणस्थितं शूलमभव्यस्य' । ततो व्रतं तत्याज । मिथ्यात्वं २५ घ-'भुव-'। २ घ-'शान्त.'। ३ शार्दूल । ४ख-'गृहे । ५ मन्दाक्रान्ता । ६ क-ख-'स्वर्ग' । ७ घ-'मपि सलिलमिव मह०' । ८ क-'सदुप० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 320