Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
अहम् .
श्रीराजशेखरसूरिवरविरचिता ॥ चतुर्विंशतिप्रबन्धः॥
प्रबन्धकोशेत्यपराह्वयः
राज्याभिषेके कनकासनस्थः, सर्वाङ्गदिव्याभरणाभिरामः । श्रियेऽस्तु वो मेरु'शिरोऽवतंसः, कल्पद्रुकल्पः प्रथमो जिनेन्द्रः ॥१॥ विवेकमुच्चैस्तरमारुरोह य-स्ततोऽद्रिशृङ्गं चरणं ततस्तपः। ततः परं ज्ञानमयोत्तमं पदं, श्रियं स नेमिर्दिशतूत्तरोत्तराम् ॥२॥ यस्मै स्वयंवरसमागतसप्ततत्त्व
लक्ष्मीकरग्रहणमाचरतेति भक्त्या । सप्त व्यधात् फणिपतिः फणमण्डपान् किं । वामाऽङ्गभूः स भगवान् भवतान्मुदे वः ॥ ३ ॥ अर्थेन प्रथमं कृतार्थमकरोद् यो वीरसंवत्सरे - दाने च व्रतपर्वजेऽथ परमार्थेनापि विष्वग् जनम् । १० यद्दत्तागमशुद्धबीजकबलादद्यापि तत्त्वाभिधा
लभ्यन्ते निधयो बुधै र्भरत'भुव्यस्यां स वीरः श्रिये ॥ ४ ॥ देयासुर्वाङ्मयं मे जिनपगणभृतो भारती सारतीव्रा
भारत्याः सौम्यदृष्टया विलसतु मम सा सन्तु सन्तः प्रेसन्नाः। सूरि सद्गुरुः श्रीतिलक इति कलाः स्फोरयत्वस्तविघ्नः . शिष्याः स्फूर्जन्तु गर्जन्त्वविरलसुकृतश्रेणयः श्रावकौघाः ॥ ५॥
१ ग-'णेऽमिरामः'। २ श्रीऋषमस्तीर्थङ्करः। ३ उपजातिः। ४ ग-‘मथे। सरं पदं । ५ क-'तरम्'। ६ वंशस्थविलम् । ७ वसन्ततिलका । ८ शार्दूलविक्रीडितम् । कच-प्रसमा । १. सम्परा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 320