Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandir व्रतावस्थाधीतशास्त्रार्थज्ञतया वाराहसंहितादिनवानशास्त्ररचनायां प्रगल्भे, लोकेषु च जगाद-"अहं बाल्ये लग्नमभ्यस्यामि स्म । तद्विचार एव लीनस्तिष्ठामि स्म । एकदा प्रतिष्ठानाहहिः शिलायामकस्यां लग्नं | मण्डयामि स्म । सायममृष्ट एव तस्मिन्स्वस्थानमागत्य स्वपिमि स्म । सुप्तोऽहं तल्लग्नममृष्टं स्मरामि स्म । ततो माटुं तत्र यामि स्म । तत्र लग्नाधिष्ठिते शिलातले पञ्चानन उपविष्टोऽभूत् । तथापि तदुदरदेशे करं निक्षिप्य मया तल्लग्नं मृष्टम् । तावता पञ्चाननः साक्षागास्कर एवाभूत् । तेनाहं भाषितः-'वत्स ! तव दृढनिश्चयतया लग्नग्रहभक्त्या च तुष्टोऽस्मि, रविरहम् , वरं वृणीष्व ।' अथ मयोक्तम्-स्वामिन् ! यदि प्रसन्नोऽसि, तदा निजविमाने चिरं मामवस्थापय, सकलमपि ज्योतिश्चक्र मे दर्शय । अथाहं मिहरेण चिरं स्वविमानस्थः खे भ्रामितोऽस्मि । सूर्यसंक्रमितामृतसंतर्पितेन च मया क्षुत्तृषादिदुःखं न किश्चिदनुभूतम् । कृतकृत्यश्च सूर्यमापृच्छय ज्ञानेन च जगदुपकर्तुं महीलोकं भ्रमन्नस्मि । अहं 'वराहमिहरः' इति वाच्यः।" इत्यादि स्वैरं प्रख्यापयामास । संभाव्यत्वात् लोके पूजां परमामाप्य प्रतिष्ठानपुरे शत्रुजितं भूपालं कलाकलापेन रञ्जयामास । तेन निजपुरोहितः कृतः। यतः गौरवाय गुणा एव न तु ज्ञातेयडम्बरः। वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः॥१॥ - For Private And Personal

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 283